SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३४२ सिरिसोमप्पहसूरि-विरइयं नंदणेण सिरिनंदणेण लहिऊण पाढियं जहा- वल्लह-मुह-दसणं अमयं ।' भणियं बुहे हिं - अहो ! लहण-वेगो कुमारस्स सिरिनंदणस्स । रंजिया रयणमाला । भणियमणाए-कुमार ! तुमं पढसु । तेणावि पढियंनिःसीम-कान्ति-सलिला वर-नयनोत्पल-विलास-रमणीया । हसिता ननराजी (वनराजी) वा,............ ||२३१३।। एवं पढिऊण भणियं-'लहेसु चउत्थ-पायं ।' तीए वि लहिऊण भणियं-'सरसीव मनो हरति बाला' | भणियं सहासएहिं -अहो ! कुमरीए मइ पगरिसो । पुणो पढियं कुमारीए पसिणुत्तरंपृच्छत्युज्ज्वलदशना प्रमोदिताः शौर्य-विनय-मुख्य-गुणैः । राजानः किं कुर्वंत्यनुजीविजनाय ? || सिरिनंदणेण भणियं-'कुं ददति'। कुं पृथ्वीं ददति ||२३१४|| तेणावि पढियं पसिणोत्तरं । किं सर्पास्पदमायुधं ? मुसलिनः किं दुर्लभं ? किं निधेर्वाराकं निगदंति ? कर्दम-रुचिं खादंति किं, निर्गुणाः ? । किं सौभाग्यतरं, तरोरकुशलं कं वक्तुमाचक्षते ?, सच्छिद्रं तृणभेदमाहरिह किं साधुं विदुः कीदृशम् ? ||२३१५।। [अष्टदल कमल जातिः ।] रायपुत्तीए परिभाविऊण भणियं-'विहतकोपदवानलं' | सहासएहिं भणियं-अहो ! दुण्हं पि करण-भेयण-कुसलया । सहानायगेण भणियं-जुत्तो एयाणं संबंधी | कस्स वा नाभिमया पूगपायवमारुहंती नागवल्ली ? | रना दिन्ना सिंरिनंदणस्स रयणमाला | वत्तो वीवाहो | संपूईऊण विसज्जिया सेस-रायपुत्ता । धरिओ य सिरिनंदण-कुमारो सगोरवं रन्ना । तया य गिम्ह-समओ जहिं दुह-नरिंदु व सयल-भुवणु परिपीडइ तिव्व-करेहिं तवणु । जहिं दूहव-महिल व्व जण-समग्ग संतावइ लूय सरीर-लग्ग ||२३१६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy