SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं पुत्ता पुण ते भिच्च त्ति । एवं जाया अणेग मंडल - सिद्धी । रायाहिराओ संवुत्तो । जाओ देइणीए जोग - पुत्तो । दिव्न्नं तस्स रायमयंको त्ति नामं । कयाइ जाया इमरस चिंता कस्स पुण कम्मुणो एस विवागो ? ति । एत्थंतरे मुणिय-तप्पडिबीह समओ समागओ भयवं चउनाणी नाणभाणू आयरिओ । ठिओ जयंती - भूसणे तिलउज्जाणे । निवेईओ रनो पुरोहिण । समं देइणीए गओ तत्थ राया । सुओ तदंतिगे धम्मो । परिणओ पुव्व-पओगेण । पुच्छियं जम्मंतर - कयं सुह- दुक्ख - निमित्तं साहियं गुरुणा । जायं जाईसरणं । एवमेयं ति साहियं परियणस्स । पडिबुद्धी बहुजणो वयभंग विवाय-सवणेण । जाया सिद्धंतसवणेच्छा | गहियाइं अणुव्वयाई । काराविया धम्माहिगारा । बहुकालमणुपालिय सावगत्तं, दाऊण पुत्तस्स रज्जं पव्वइओ रायहंसो सम देइणीए पहाण - परियणेण य । पालिउं सामन्नं काऊण कालमासे कालं गओ बंभलोए, कमेण सिद्धो य । - Jain Education International ३३९ एवं वयभंग - विवागं सोऊण सामदेवेण वुत्तं- भयवं । पाणप्पणासे वि नाहं वयभंगं काहं ति कय- निच्छओ गओ गिहं । वामदेवो उण कम्मदोसओ अपडिवन्न- गुरुय-वयणो पयट्टो पाणिवहे । भक्खए मंसं । तं तहाविहं दहूण ठिओ भिन्नो सामदेवो । कुविओ तदुवरिं वामदेवो । पत्तो पारद्धिपियरस जयपालस्स रन्नो समीवं । पन्नत्तोऽणेण राया- देव ! सामदेवो इमं भणइ- 'जो पारद्धिं करेइ सो पावो' त्ति । तओ कुद्धो राया । हक्कारिओ सामदेवो । नीओ पारद्धिद्वाणे' । वुत्तो रन्ना - जइ पारद्धिं करेसि ता ते सायं करेमि । सामदेवेण वृत्तं - जो पाणिवहेण होइ तेण पज्जत्तं पसाएण । रन्ना वुत्तं- अप्पेह पहरणं । जइ न पहरइ हरिणाइणो तो एसेव हणियव्वो । तहेव कए निउत्तेहिं जाव पहणिज्जंतो वि न पहरए सामदेवो ताव चिंतियं रन्ना-न एस लोभेण भएण वा जीवे वहेइ ता सोहणी अंगरक्खो होइ त्ति कओ अंगरक्खो । कमेण तेण राया वि गाहिओ जीव - वह - विरइं । एवं पालिऊण निरईयारं गहियवयं सामदेवो मओ, गओ सोहम्मं । वामदेवेण वि कया वि पारद्धिगएण हओ निरवराहो वराहो सरेण । सो वि रोसारुणो धाविऊण अभिमुहं चंदकला - कुडिलाहिं दादाहिं छिंदए तस्स जंघाओ, पडियरस य फालए पोहं । तओ वामदेवो रुद्दज्झाणोवगओ मओ, गओ पढमं नरयं । सामदेव-जीवो य For Private & Personal Use Only - www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy