________________
३३८
सिरिसोमप्पहसूरि - विरइयं दिन्नं दविणं गोउलवइणो । कमेण पत्तो जयंतीए । ठिओ आरामे सहयार - छायाए । आगया से निद्दा |
एत्थंतरे अपुत्तो मओ राया सिरिचंदो । अहिवासियाणि दिव्वाणि, निग्गयाणि नगरीओ, गयाणि जत्थ रायहंसो । दिट्ठो अपरियहंतीए सहयारच्छायाए । एसो पडिवन्नो दिव्वेहिं, पमोएण पवेसिओ नयरीए । कओ से रायाभिसेओ । पुन्न-बलेण मणोरमो सामंताईण । अइक्कंतो कोइ कालो | जयंती नवो राय त्ति सुयमिणं महासेणेण । पेसिओ से दूओ'सिग्घं रायाणं धणभंडारं पेसिऊण मम भिच्चो होहि जुज्झासत्तो वा होसु' त्ति गओ दूओ । भणिओ अणेण जहाइडं रायहंसो । पडिभणियमणेणगुरूओ तुह सामी । अओ न किंचि अहं पढमं करेमि, पारद्धे उण विग्गहे तक्कालोचियं अवुत्तो चेव करिस्सामि त्ति विसज्जिओ दूओ । पत्तो एस उज्जेणिं । निवेईयमिणं महासेणस्स । कुविओ एस । तद्दियहे चेव निग्गओ उज्जेणीओ । पयट्टी अणवरय-पयाणएहिं । सुयमिणं निउत्तपुरिसेहिं तो देइणीए । निवेइयं रन्नो रायहंसस्स । भणिओ य एसीसंदेसगाणुरूवं करेहि । देहि तुमं पि तदभिमुहं पयाणयं । रायहंसेण वुत्तंजुत्तमे । समालोचियं समं सामंताईहिं । विग्गह-विहाणेण निग्गओ रायहंसो दुगुण-प्पयाणगेहिं । लंघिऊण सविसय-संधिं मिलिओ महासेण कडगरस बीय - दियहे चेव 1 पवत्तमाओहणं । महया विमद्देण जिओ महासेणी, पाडिऊण बद्धो य । सद्दावियाऽणेण देइणी, भणिया य - किमित्थ जुत्तं ? ति । तीए भणियं संपूईऊण विसज्जणं सज्जणस्स | 'एवं' ति पडिवन्नं रन्ना । सयमेव भग्गा प्पहारा, बद्धा वणपट्टगा ।
-
एत्यंतरे समागया देइणी । चलणेसु निवडिऊण भणिओ रायाताय ! तुझ आसीसाए एसा अहं माणेमि अप्प - पुन्नाई । देइणि पच्चभिन्नाया रख्न्ना । 'जस्स मए एसा दिन्ना तं मोत्तूण अन्नो इमीए पई कओ' त्ति लज्जिओ राया । तस्स भावं नाऊण कहिओ सव्व - वुत्तंतो देइणीए । एस कुरुचंद - पुत्तो रायहंसी, एसा वि महासेण-धूयत्ति हरिसिया सामंताइणो । अहो ! मए न सोहणमणुचिडियं ति विलिओ महासेणी । एवमेयं सव्वो अप्प - पुन्नाई माणइ त्ति जंपियमणेण । पउणवणो विसज्जिओ महासेणो । भणियमणेण गच्छामि अहं वणं, मम
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International