________________
सुमइनाह-चरियं
३३७ उत्तरावहगामि-सत्थेहिं । दिहो देइणीए सत्थवइ । कहिओ से वुत्तंतो, भणिओ य सबहुमाणं- जाव ताय-संतिगं विसयं उत्तरामो ताव तए नेयव्वो एस मे भत्तारो । पडिवन्नं सत्थवाहेण । समप्पिओ से महिसगो । कमेण पत्ताणि अन्न-रडं । आवासिओ सत्थो अडवीए । देइणी वि भत्तारं गिव्हिऊण ठिया तयासन्ने भूयमाया-पीढे । कओ तीए तरु-पल्लवेहिं सत्थरो, नुवन्नो तत्थ एसो । समागया से निद्दा । देइणी वि सीसं से कुरुमालती चिहइ ।
इओ य जा पुव्वं कुमार-माया मंगलादेवी कुरुचंद-मरणे मया समाणी तद्देसे वंतरी समुप्पन्ना । तीए दिहो रायहंसो पच्चभिन्नाओ य । तओ दिव्व-सत्तीए विउव्वियं इंदजालं, वम्मियाओ उहिओ सप्पो । भणियं अणेण- अरे ! दुरप्प सप्प ! कीस तए एस रायपुत्तो विणासिओ ? नत्थि कोइ इत्थ जो एयस्स राईगाओ पीसिऊण तक्वेणं देइ | एवं सोऊण तम्मुहहिएण भणियं सेय-सप्पेण- अरे किण्ह सप्प ! कीस तए एयं अहिहियं दव्वं ? | नत्थि एत्थ कोइ जो एयं खणिऊण लेइ । सुयमिणं देइणीए । रायउत्तो एसो त्ति हरिसिया एसा । चिंतियं अणाए-अहो ! सच्चमेयं
परस्परं च मर्माणि ये न रक्षति मानवाः । त एव निधनं यान्ति वाल्मीको दरसर्पवत् ||२२१३।।
ता मए लद्धो रोगक्खओवाओ | वोलीणाणि अम्हे ताय-विसयं । ता एत्थेव क हिं चि करे मि कि रियं एयस्स । अन्ने समाणीए गामाइ दिहमासनमेव गोउलं । अब्भत्थिओ तस्स सामी एय वईयरे । पडिवनमणेण गहिया य धूय त्ति देइणी । पुच्छिउण सत्थवाहं ठिया एसा गोउले । पारद्धो किरिया-कम्मो । थेव-कालेणेव पउणो रायहंसो विज्जाहरो विव अन्नो चेव संवुत्तो । अहो ! एस पावक्खओ त्ति तुहा देइणी । अइक्वंता कइ वि दियहा विसिह-गोरसाहारेण । को कत्थ तुमं ? ति पत्थावेण पुच्छिओ देइणीए । साहिओ अणेण सब्भावो । चिंतियं देइणीए- अणुकूलो संपयं एयरस विहि ति जुत्तं सदेस-गमणं । भणिओ य एसो- कूलहरं ते वच्चऽम्ह । तेण भणियं- एवं करेमो किंतु गोउलवइणो अणुवगरिए न गमणं जुत्तं । देइणीए चिंतियं- महासत्तो एसो । भवियव्वमेयरस संपयाए । साहिओ से निहि-वइयरो । खणिऊण
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org