________________
३३०
सिरिसोमप्पहसूरि-विरइयं जो ते अदमासेण गोउलं भिल्लेहिं हीरतं रविखस्सइ, तहा ते पुत्ताण आणं न करिस्सइ, तहा रयणउर-सामिणो पुलचंदरस धूयाओ परिणेस्सइ त्ति ।
एवमेयं ति अवधारिऊण भणिओ रल्ला नेमित्तिगो- नेयं अन्नस्स पुरओ जंपियव्वं । पडिवन्नमिणं तेण । पुजिओ एस रना । निग्गओ रायकुलाओ पट्टणाओ य । पेसिया सूरसेणेण गोउलं निय-पुत्ता, भणिया य-मासं जाव तुब्भेहिं गोउलं रक्खियन्वं । गया ते अवन्नाए चेव अपरिवारा तत्थ | अद्धमासे गए पमत्ताण ताण हढं गोउलं भिल्लेहिं । सयण-विवाह-कज्जे गएण मग्गे हीरंतं दहण परक्कम-पहाणयाए नियत्तियं तं देवप्पसाएण | सुओ एस वुत्तंतो रन्ना | भद्दसेहि-पुत्तो देवप्पसाओ रज्जधरो त्ति अवगयमेयस्स । निय-पुत्तेहिं नयरे काराविओ अगालूसवो | भमिओ पडहगो-'जो एत्थ तरुणो नीहरइ कीलिउं तस्स रायपुत्ता पसायं कुणंति, जो पुण एवं न करेइ तस्स न क्खमंति ।' एयं सोऊण निग्गया बहवे नायर-कुमारा । न निग्गओ देवप्पसाओ । भणिओ जणणि-जणएहिं-वच्छ ! निग्गच्छ, पेच्छ रायपुत्तूसवं । विसमं खु रायउलं । तेण भणियं-सीसं मे दुक्खइ । अओ परं न जंपियं नेहेण एएहिं ।
बीय-दियहे सुयं देवप्पसाएण जहा- रयणउरे नयरे पुन्नचंदस्स रन्नो धूयाओ लच्छिमइ-कंतिमइ-नामाओ गंधजुत्तीए अईव-कुसलाओ भणंति इमं -जो अम्हे हिं कयाणं गंधाणं विसेसं जाणेइ तं चेव परिणिस्सामो, न अन्नं पुरिसमेत्तं । पेसिया ते गंधा बहूणं रायपुत्ताणं । न नाओ य तेहिं ताण समं विसेसो य, ताओ न परिणिज्जति । एयवईयरेण दुक्खिओ राया, भमइ य तत्थ पइदिणं पडहगो-'जो एएसिं गंधाणं विसेसं जाणइ तस्स दिज्जति एयाओ समं रज्ज-अद्धेण'। एयं सोऊण चिंतियं देवप्पसाएण- कहं मए तत्थ गंतव्वं ? ति चिंतासमागओ गओ उज्जाणे ।
एत्थंतरे ऊसवानीसरण-कुविएण रल्ला पेसिया पुरिसा । आगया ते । भणिओऽणेहिं सेही-कत्थ देवप्पसाओ राइसासणाइक्ठमणकारी ? | दुहो खु सो पावो, ता वावाइयन्वो त्ति आइहा अम्हे देवेण सूरसेणेण । सिहिणा वुत्तं-गओ सो कल्लं चेव माउलग-पाहुणो रयणउरं । एह अहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org