SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं ૩૨૬ त्ति अइक्वंतो कोइ कालो | जाया आवनसत्ता महादेवी । इओ य सूरसेणो नाम गोत्तिओ पहाण-सामंते वसीकाऊण तेहिं समं समागंतूण नगर-रोहं करेइ । तओ रन्ना अप्पणो अवलुत्तं बुज्झिाऊण खणाविया देवी-गिहाओ सुरंगा उम्मिट्टा मसाणे ठयाविया रन्ना दंसिया महादेवीए । भणिया य एसा-देवि ! पबलो वेरी । विसमा कज्जगई । न नज्जइ किं पि होइ । ता कालं नाऊण एयाए तए गंतव्वं । पडिवघ्नं देवीए। पत्तो वेला-मासो | पारद्धे परेण नगरभंगे जयवम्मो निग्गंतूण जुज्ािओ विवन्नो य । उद्धाईओ कलयलो । सुरंगाए नहा देवी निग्गया मसाणे । भएण पसूया । जाओ से दारओ । निव-मुद्द-कंबल-रयण-वेढिओ मुक्को मसाणे । ठिया लयंतरिया देवी । इओ य तत्थ नयरे भद्दो सेही । तस्स सुभद्दा भज्जा । सा य निंदू । सिहिणा आराहिया कुलदेवया । तीए तुहाए वुत्तं- मयगब्भ-परिहवणत्थं गओ जं दारयं पिच्छसि तं गिव्हिज्जसु त्ति । तत्थ-गएण गहिओ सिट्टिणा । एयं दहण गया महादेवी । खणमित्त-दिहनहा' रिद्धी सुमणोवलद्ध-रिद्धिं व्व । अधुवो निय-निय-पुर-चलिय-पहिय-मेलो व्व पियमेलो ||२२७६।। अप्प-पर-समुत्थ-अवाय-लक्ख-मज्झम्मि वट्टमाणं जं । तडिलय-ललियं च थिरं खणं पि जीयं तमच्छरियं ।।२२७७।। चिंतयंती निव्वेएण जाया तावसी । इओ य सिद्विणा स-भज्जाए वि अणाविक्खिय-सब्भावं जीवइ चेव एसो ति समप्पिओ सुभद्दाए दारओ | अइक्वंतो मासो, कयं वद्धावणयं, देवया-पसाएण लदो त्ति तस्स दिन्नं देवप्पसाओ त्ति नामं । वडिओ एसो देहोवचएणं कलाकलावेण य । पत्तो जोव्वणं । आगच्छंति तस्स सिहि-कन्नगाओ । नाणुरुवाओ त्ति न इच्छइ ताओ सेही । _एत्थंतरे तत्थागओ नेमित्तिओ | कओ अणेण लोयाण पच्चओ । सुंदरो त्ति सुओ सूरसेणेण । सद्दाविओ सगोरवं । मुहिभेयाईहि नायं सुंदरत्तं । पुच्छिओ एगते-किमेयं रज्जं मम वंस-पइहं न व ? त्ति । नेमित्तिगेण वृत्तं- न खेओ कायव्वो । सत्थ-परतंता अम्हे । रन्ना वुत्तंको इत्थ अवसरो खेयस्स ? । निमित्तगेण वुत्तं- जइ एवं ता न ते वंसपइडं ति । रला वुत्तं- को उण एयं करस्सिइ ? | नेमित्तिगेण भणियं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy