SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ अहमो पत्थावो जो तिक्ख-दुक्ख-विसरुक्ख-बीयभूयं न वज्जए हिंसं । दाणाइं तस्स सव्वं पि निप्फलं कासकुसुमं व ॥२२६८।। तिव्वं पि तवं नाणं पि निम्मलं दुक्करं पि चारितं । तुस-खंडणं व विहलं नरस्स हिंसासमेयस्स ॥२२६१।। जो जीववह-निवित्तिं करेइ सो लंघिऊण वसणगणं । नर-सुर-सिव-सुक्खाइं पावइ देवप्पसाउ व्व ।।२२७०।। [१. अहिंसायां देवप्रसाद कथा] अत्थि इह जंबुदीवे भरहे पंचाल-विसय-अवयंसं । परचक्क-अकय-कंपं कंपिल्लं नाम वर-नयरं ||२२७१|| जत्थ मणिभवण-भित्तीसु पेच्छिउं अत्तणो वि पडिबिम्बं । पडिजुवइ-संकिरीओ कुप्पंति पिएसु मुद्धाओ ||२२७२।। अणुवत्तिय-नयधम्मो आजम्म-परोवयार-कयकम्मो । मयरद्धओ व्व रम्मो जयवम्मो नाम तत्थ निवो ||२२७३।। करिकुंभ-दलण-संसत्त-मुत्तिओ जस्स संगरे खग्गो । सत्तूण सग्ग-मग्गो व्व सहइ नक्खत्त-संकिल्लो ॥२२७४|| मुद्ध-हसिएण जीए हसियं व जयम्मि लज्जियं अमयं । अप्पाणं न पयासइ जयावली तस्स सा देवी ॥२२७५।। सो तीए सह विसय-सुहमणुहवंतो चिहइ । अन्नया दिहो देवर सुविणगो- केणावि दद्वेण छिन्नं राइणो सि, तं च मउड-रयण-पज्जलंतं पडियं ममुच्छंगे, ससंभमाए मए उव्वाईयं । विउद्धा ससज्ासा देवी । मुणिया रन्ना, पुच्छिया- किमेयं ? त्ति । सोगेण रोविउं पवत्ता । समासासिया रना । पुच्छिया अवसरे | साहियं जहहियमिमीए । रन्ला भणियं- अलमेत्थ' सोगेण । मउडधरो ते महाराओ पुत्तो भविस्सइ । चिंतियं अणेण- ममावि आसन्न-मरणं इमिणां सुविणेण सुइज्जइ । तहावि ववसाओ चेव एत्थ जुत्तो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy