________________
૩૨૧
सुमइनाह-चरियं
__ता जइ इमीए सह विसयसुहं सेवेमि ता अत्तणो जीवियं सहलं मलेमि । तओ सो इमीए कुसुम-तंबोल-विलेवणाईणि पेसिउं पयहो । सा वि गुरु त्ति तं पइ निग्वियारा सव्वं गिण्हइ । अन्नया अविभाविऊण उभय-लोग-भयं भणिया रन्ना-सुंदरि ! ममं पडिवज्जसु । तीए वुत्तंमहाराय ! जो मे भत्तुणा तुमं पडिवल्लो सो मए पुव्वं पडिवब्लो । रब्ला वुत्तंमणुस्सभावेण ममं पडिवज्जसु । तीए वुत्तं- अणेय-समर-निव्वूढ-साहसं तुमं मणुस्सं को न पडिवज्जइ ? | रन्ना वुत्तं-ममं पई पडिवज्जसु । तीए वुत्तं-जो तुमं सयल-पुहवीए पई सो ममावि पई चेव ।
रना वुत्तं-कमलच्छि ! अलं परिहासेण | मयण-जलण-जालापलित्त-गत्तं ममं नियंग-संगमामय-रसेण निव्ववेस त्ति । तीए वत्तंदेव ! मा एवं आणवेसु | गरुओ तुमं, मेढिभूओ भुवणस्स । समुद्दो व्व मा विलंघेसु मज्जायं । विलंधिय-मज्जाए तुमम्मि समुद्दे य जायए जगप्पलओ | तुह भएणं च नाएण वट्टए लोओ | यतः
इदं प्रकृत्या विषयैर्वशीकृतं परस्पर-स्त्री-धन-लोलुपं जगत् । सनातने वर्त्मनि साधु-सेविते प्रतिष्ठते भूप-भयोपपीडितं ।।२२३५।। नयो वशीकर्तुमलं वपुस्थितं निजेन्द्रिय-ग्राममपेतसत्पथं । विदूरदेशस्थमपास्त-पौरुषो विपक्षवर्ग स कथं विजेष्यते ।।२२३६।।
ता अलं इमिणा कुल-कलंक कारिणा दुग्गइ-निबंधणेणं दुरज्झवसाएणं । परिचत्तो एस मग्गो खुद्द-सत्तेहिं पि । पइदिणपत्थंतस्स तस्स अन्नया जंपियं अणाए-किमेयस्स वि भाउणो न लज्जसि ? | तओ चिंतियं रना-नूणं कंडरियासंकाए ममं न पडिवज्जए, ता वावाईऊण तं गिण्हामि एयं देविं । तहेव काऊण भणिया एसावावाईओ भयो मए भय-कारणं ते । ता संपयं किं पयंपिहिसि ? | तीए चितियं-हद्धी इमिणा विलाएण मह कए गुणनिही अज्जउत्तो वावाईओ । ता जाव न एसो सीलखंडणं करेइ ताव अन्नत्थ वच्चामि । तओ आवनसत्ता सावत्थी-गामिणा सत्थेण सह गंतुं पयहा । कमेण पत्ता सावत्थीए । तत्थ विजिय-सयलंतरारिसेणो अजियसेणो आयरिओ । मुत्तिपुर-वत्तिणी कित्तिमई पवत्तिणी । जसभद्दा वि पत्ता तीए समीवं । वंदिया सा सविणयं तीए | अहो ! असरिसाए आगिईए रायपुत्तीसरिच्छे हिं लक्खणे हिं इमीए एरिसी अवत्थ त्ति चिंतिऊण भणियं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org