SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३१७ सुमइनाह-चरियं लीलावणे पविसिऊण गुरुण पासे, दिक्खं पवज्जइ नरेसर सूरसेणो ||२२११|| गहिय-दुविह-सिक्खो सो सरीराणवेक्खो, विविह-तव-पसत्तो निच्चलोदारसत्तो । परम-पसम-रम्मो निहियाऽसेस-कम्मो, धुवमणुवम-सोक्खं जाइ कालेण मोक्खं ||२२१२|| पुन्नकलसो वि गुरु-समीवे पवनो देसविरइं परिपालइ रज्जं, सेवए मयणसिरी-पमुह-पत्तीहिं सह विसयसुहं । जाओ कमेण मयणसिरीए नंदणो | तस्स कयं मयणवम्मो त्ति नामं । __४'कयाइं कंडल उराओ करह-समारूढा समागया पुरिसा । विनत्तोऽणेहिं पुन्नकलसो- देव ! देउर-सामिणा नरसिंहेण रन्ना पेसिओ। दूओ नाणगब्भ-मंति-पासे । भणियं अणेण-देवो नरसिंहो आणवेइ एवं जहा-एत्तियं कालं तए पुत्त-ववएसेण काराविया रायकन्ना रज्जं । तं च न विलायं मए, संपयं पुण रायकल्लाए अविनाय-कुलक्कमेण केणावि पुत्तमुप्पाईऊण रज्जं कारवेसि । अहो ! ते बुद्धि-कोसल्लं । तो जइ रज्जरस कुसलं वंछसि ता मे दंडं देसु । अह न देसि ता नूणं विणस्ससि । मंतिणा वुत्तं-'जइ ते दंड-गहण-वंछा ता देवो दमियारी दंडं किं न मग्गिओ ? संपयं पुण बालरज्जं दहण दंडं मग्गसि, ता तुमं छलं नेसि नरसारमे ओ न नरसीहो । जं पुण महाराय-मलयके उ-कुलके उभूयं पुन्नकलस-कुमारं अविनाय-कुलक्कम जंपसि तं तुमं जमदंडाभिलासी, ता न देमि दंडं । वच्च, कहेसु निय-सामिणो जं ते रुच्चइ तं करेसु' त्ति वोत्तूण विसज्जिओ दूओ । अम्हे वि तुम्ह पासं पेसिया । अओ परं देवो पमाणं ति । कुमारेण वुत्तं-गच्छह तुब्भे, न कायव्वं नरसिंह-भयं । नियत्ता ते । पुन्नकलसो वि तत्थ रज्जसुत्थं काउण पुव्वं सव्वाणुभूईपउणीकय-कुंज रारूढो पत्तो तत्थ जत्थ दूय-वयण-सवण-कुविओ कुंडलपुरं पइ पत्थिओ देवउर-परिसरे आवासिओ चिहइ नरसिंहो । किमेस एरावणारूढो सयं सुरिंदो एइ ? ति विम्हयवसुप्फुल्ल-लोयणेण से नलोएण पलोइज्जमाणो अवयरिओ नरसिंहस्स पुरओ । भणियं कुमारेण-अरे ! अविनाय-कुलक्कम ममं जंपसि । ता जइ कुलक्कम ४४मुणिउमिच्छसि ता उहेहि [करेहिं] करे करवालं । मम भुयाओ चेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy