SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं लच्छीए जह केसवो तिनयणो सेलंगयाए जहा, पोलोमीऍ जहा सहस्सनयणो कामो रईए जहा । - अब्भत्थणिज्जं तहा, मुत्तुं संखउराहिवं सुरवहू-अ को अन्नो उचिओ इमीइ रमणी - चूडामणीए वरो ?' ||६८|| तओ रन्ना पहड-मुहपंकएण भणियं - 'सत्थवाह ! ववगय-चिंताभारं च कयं तुमए मह मणं, ता गिन्हसु तुमं इमं तुहिदाणं' ति भणिऊण" समप्पियं नियंग - लग्गमाभरणं, मुक्कं सुक्कं, समप्पिओ पवरावासी । रन्ना विसज्जिओ हं गओ नियावासं । एवं पइदिणं रायसमीवं वच्चंतस्स गरुय - सम्माणेण रन्ना संभासिज्जमाणस्स मे वोलंति दियहा । अन्न- दियहम्मि हक्कारिऊण सिणेहसारं भणिओ हं रन्ना-'सत्थवाह ! तुमाहिंतो विजयसेण नरनाहस्स "निरुवम- रूवलावन्नाइ - गुण- पगरिसमायन्निऊण संजाय - गाढाणुराया रायकन्ना संपन्ना, ता सिग्द्यमेव तत्थ पसत्थ- दियहे पेसिस्सामि, तुमए य तत्थ - गएण तह कह वि पयंपियव्वो विजयसेण-राओ जहा पडिवज्जइ एयाए पाणिग्गहणं, पिच्छए सिणिद्धलोयणेहिं न कयाइं कुणइ पणय-भंगं, न दंसए सुविणे वि माणखंडणं । किं बहुणा ? एसा अम्ह जीवियाओ वि सारभूया, सुविणे वि अलंघणीय-वयणा, मणसा वि अखंडिय पणया तहा दडव्वा जहा न सुमरइ अम्हाणं, न खिज्जए ४ सहियण - कए । जओ , परिहरिय- जम्मभूमीण माइ-पिउ-पमुह-बंधु - रहियाण । मुत्तूण पइं परघर गयाण कन्नाण को सरणं ? || ६ || जस्स कए सयण-गणं मोत्तूण तिणं व जंति परएसं । जइ सो वि पिओ विमुहो महिलाण हयं तओ जीयं ॥७०॥ 9 मए भणियं - 'महाराय ! अलमित्थ चित्त-संतावेणं । एसा खु रायकन्ना अणन्न-सामनेणं निय-गुण-कलावेणं चेव महग्घत्तणमुवगया न कस्सइ सोयणिज्जा । न खलु कस्स वि पत्थणाए अग्घंति महग्घरयणाइं ।' तओ रन्ना सम्माणिऊण विसज्जिओ हं ।" कया मए समग्गसामग्गी, पउणीकयाइं विविह- कयाणगाई । तओ संवच्छ रियविणिच्छिय-पसत्थ- दियहे " महया हरि करि करह-रह - जोह संवाहेण कोस- कोट्ठागार - सामग्गीए य परिगया अंतेउर-पुरंधि-परिवुडेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy