SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३११ सुमइनाह-चरियं नामेण पुन्नकलसो निसग्ग-सोहग्ग-भग्ग-मयणमओ । चाय-चमक्विय-भुवणो विक्कम-कमला-विलास-हरो ||२१६१|| ता साहिलासमनोन्न-वयण-पंकय-पलोयणा-पुव्वं । भणियं इमाहिं - मयणेण भत्ति-तुहेण अम्हाणं ।।२१६२।। उवणीओ एस वरो ता एयं उहवेहि जेणऽम्हे | परिणेमो संपइ भद्द ! सोहणं वदृए लग्गं ||२१६३|| उहविओ साहगेण कुमारो, दहणं कलाओ चिंतिउं पवत्तो- किं एयाउ पायालवासुव्विग्गाओ नायकन्नाओ ? किं गलिय-गयणंगणगमणविज्जाओ विज्जाहर-वहुओ ? किं वा कुविय-सुरवइ-सावपरिभट्ठाओ तियसंगणाउ ? ति चिंतयंतो जाव चिहइ ताव मुणियभावाए भणिओ मयणसिरि-चेडीए विअक्खणाए- कुमार ! किं वियप्पेसि ? | एसा खु सूरसेणस्स रन्नो कला मयणसिरी । एसा दंडाहिव-धूया कामलया । एसा मंति-पुत्ती ससिकला । एसा सिहि-सुया महुसिरी । एयाहिं सत्थवाह-पुत्तेण समुद्ददत्तेण समं कओ विवाह-संकेओ, सो य दिव्ववसओ न आगओ । जं वणिय-पुत्त-मेत्तं मग्गंतीहिं तुमं नरिंद-सुओ । पत्तो तं तरुमेत्तं गवेसमाणीहिं कप्पतरू ||२१६४|| करिमेत्तं पत्थंतीहिं सुरकरी, वंछिरीहिं जलमेतं अमय-रसो, मणिमेत्तऽस्थिणीहिं चिंतामणी लदो | ता करेसु करग्गहणेण एयाण सहले मणोरह' त्ति भणंतीए समप्पियाइं पारणेत्त-वत्थाइं, नियत्थाई कुमारेण | बद्धं मयणफल-सणाहं करे कंकणं, गयाइं कामएवस्स पुरओ, कयं कुमारेण तासिं चउन्हं पि पाणिग्गहणं, विहिओ तक्वालोचिय विही । भणियं च मयणसिरीए जइ वि तुमं देसंतर-परिभमणपरो तहा वि अम्हाणं । हियए तहा पविठ्ठो नीहरसि जहा न ह खणं पि ||२१६५।। कामलयाए वुत्तंबहय-महिलाहिं रुद्धं हिययं बहु-वल्लहस्स तुह सुहय ! | अम्हं पि तस्स कोणे तहा वि वियरेज्ज ओगासं ॥२१६६|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy