________________
३१०
सिरिसोमप्पहसूरि-विरइयं मंतंति ताओ एवं परोप्परं अम्ह निब्भरं नेहो । तो अम्हाण विवाहं जइ पियरो कारविरसंति ||२१५७।। ता होही विरहो भिन्न-भिन्न-ठाणेसु दिन्नाण । जइ पुण सयं पि एक्वं परिणेमो किंपि नर-रयणं ॥२१५८।। तत्तो परोप्परं विरह-विरहियाओ सुहेण चिहामो । एसो य सयल-रूवाइ-गुण-जुओ सत्थवाह-सुओ ।।२१५१||
ता इमं चेव परिणेमो' त्ति मंतिऊण कहिओ तस्स सब्भावो । पडिवण्णं तेण । 'अज्जेव रयणीए सोहणं मुहत्तं' ति तुमए मयण-देवउले परिणेयव्वाओ अम्हे उ,' त्ति कओ ताहिं तेण समं संकेओ । विनायमिणं कुरंगएण पासवत्तिणा पत्तिणा, कहियं सत्थवाहस्स, अत्थंगए गयणलच्छि-मणि-कुंडले चंडंसु-मंडले, वियंभमाणे भमरमाला-सामले तिमिरपडले, पाहरिय-दिहिं वंचिऊण विवाहोवगरण-वग्ग-कराए वियक्खणाए चेडीए समं समागयाओ मयणसिरि-प्पमुहाओ कन्नाओ मयण-देवउले । अच्चिओ चारु-कुसुमाईहिं कुसुमाउहो । सत्थवाह-सुओ वि कयतक्वालो चिय-सिंगारो वच्चंतो वणियकुलाणुचियमेयं ति चिंतिऊण सत्थवाहेण खित्तो घरब्भंतरे । दिण्णं दुवारे तालयं । ताओ य कण्णगाओ तत्थ समुद्ददत्तं अपेच्छमाणीओ भणं ति-हला वियक्खणे ! गवेसहि समुद्ददत्तं । तओ तीए पईव-हत्थाए गवसंतीए दिहो मत्तवारणे पसुत्तो साहग-सहाओ कुमारो । भणियमणाए- अत्थि एसो कुरंगय-परिगओ पसुत्तो । इमं च सोच्चा समागयाओ सव्वाओ जाव दीवुज्जोएण पेच्छंति ताव भणियं मयणसिरीए- न एस समुद्ददत्तो, किंतु तत्तो विअंभियरूवो भयवं मयणो | कामलयाए वुत्तं-सो अणंगो सुव्वइ, एसो सव्वंग-सुंदरो, ता धुवं लच्छिवल्लहो । ससिकलाए वुत्तं-सो जणदणो त्ति पसिद्धो, एसो जणाणंदणो, ता नूणं संकरो । महुसिरीए भणियं-सो वि विरूवक्खो अक्खिज्जइ, एसो उण कमल-दल-विलास-नयणो, ता निच्छियं सुरिंदो । मयणसिरीए वुत्तं -सो वि नयण-सहस्स-दसियसव्वंगो, ता एस अन्नो को वि । इमं च ताणं परोप्परालावं सोऊण भणियं साहगेण
एसो न कामएवो न केसवो न गिरिसो न वा सक्को । किंतु तणओ पइहाण-सामिणो मलयकेउस्स ||२१६०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org