SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३०८ सिरिसोमप्पहसूरि-विरइयं पुव्व-दिसा-संगं पाविऊण संपत्त-गुरु-पयावभरो । सूरो मुसुमूरिय-तिमिर-मंडलो पायडो होइ ।।२१४३।। एवं सोऊण विउदो कुमारो । भणिओ कामसेणाए- नाह ! करेसु इत्थी-रुवं । कयमणेण तं । कामसेणा वि गया जणणी-पासं । तं इत्थी-वेस-धारिणिं दडूण चमक्किया चित्ते जणणी 'हदी किमेयं ?'ति रहसि ठाऊण पूण पूच्छए धूयं । तीए वि अक्खिओ सव्वो वि वईयरो । तुहा जणणी । आहूओ मंती । कहियं तस्स वि सव्वं । देवी मंती पत्ताई वासहरं | दिहो इत्थीरूवधरो मारो व्व सुकुमारो । भणिओ कामसेणाएनाह ! पयडे सु साहावियं रुवं । पयडियमणेण । विम्हिय-मणेहिं भणियमणेहिं - अणुकूले दिव्वे कइयवं पि पुरिसस्स सुह-फलं होइ । पडिकूले तम्मि पुणो सच्चं पि भवे अणत्थ-फलं ।।२१४४|| एत्थंतरे तरणि-मंडल-दिप्पमाणो, माणिक्व - कुंडल-विलीढकवोल-मूलो, वच्छत्थली-विलसमाण-महप्पमाण-हारो नहंगण-गओ पभणेइ जक्खो- 'अहं हि दमियारी मरिऊण सव्वाणुभूई जक्खो जाओ । मए य तुम्होवरि सिणेहं वहतेण एत्तियं कालं रक्खियं रज्जं । संपइ पइहाणपुर-सामिणो मलयके उणो पुत्तो पुन्नकलसो नाम कुमारी कामसेणाए पवरो वरो त्ति रज्ज-रक्खणत्थं" तुम्ह समप्पिओ, ता इमस्स आणाए समं वट्टियव्वं' ति भणिऊण तिरोहिओ जक्खो | तन्वयणसवण-ववगय-भंतीहिं पडिवन्नो कुमारो देवी-मंतीहिं । जक्खाइहो गुण-कुलहरं व अंगीकओ ति किं चोज्जं ? | पडिवज्जइ को न जए मिहं विज्जोवइडं च ||२१४५।। विहियं वद्धावणयं पुणो वि अह पालए इमो रज्जं । पंचप्पयार-विसए सेवइ सह कामसेणाए ।।२१४६।। पुन्नकलसं पि जाणइ जणो इमो कामसेण-राओ त्ति । पुन्नकलस ति सरिसत्तणेण तह कामसेणं पि ॥२१४७||" सो मंतसाहगो मित्तसेण-नामो कओ कुमारेण ।। दंडवई तस्स य नियय-नंदणी मंतिणा दिन्ना ||२१४८।। अइक्वंतो कोइ कालो । जाओ पुत्तो कामसेणाए । वीरसेणो त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy