SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं ३०५ चक्काई व सोहंति सवणालंबियाई मणि-कुंडलाइं । एवं जाव पुन्नकलसी पसाहिज्जइ ताव पसाहण-निउणाहिं वार-विलयाहिं पसाहिओ कामसेण-राओ । आसन्नं पाणिग्गहण-मुहुत्तं ति जोइसिएहिं निवेइए देवीए मंतिणा य समं मत्त-करि-कं धराधिरूढो वजंत-तूर-रवबहिरिअंबरो, पवण-पणच्चंत-धय-विरायंत-रहवरारुढ-रायलीयपरियरिओ, धरिय-धवलायवत्तो पत्तो विवाह-मंडवं । धरिओ तस्स द्वारे गहियग्घ-सक्कारेणं रामायणेणं । मग्गिओ आयारिमं, मग्गिअब्भहियं दाऊण ओइन्नो करिवराओ । भग्गा भिउडी कंचण-मुसलेणं | गओ तत्थ जत्थ सियवत्थ-पच्छाइयाणणा अत्थि पूनकलसी । काराविओ अविरुद्ध-को उयाइं । मग्गिओ मुहच्छ वि-फे डावणियं । तेण दिलमायारिमं । फेडिया मुहच्छवी । दिहा पुन्नकलसी । पुन्नकलसेणावि साणुरायं पेच्छिऊण तं चिंतियं । रमणिज्जा एसा पुरिसवेस-पच्छाइयस्सरुवा वि । सरयब्भ-पडल-छल्ला वि सोहए किं न ससिलेहा ? ||२११८|| कामसेणेणावि लग्ग-समए गहिया करे पुन्नकलसी | चिंतियं कामसेणाए- अहो ! किमेयं न महिला-कर व्व इमीए कोमलं करकमलं, किंतु धणु-गुण-किणंकियं पुरिसस्सेव लक्खिज्जइ ? | फुरइ मे वाम-लोयणं । ता अणुकूल-दिव्व-विलसियं किंपि एयं संभावेमि त्ति चिंतयंतीए मुत्तिएहिं व सेयबिंदूहिं विभूसियं भालवहं । पुलयंकुरेहिं कयं कयंब-कुसुम-समं सरीरं | थरहरियं थोव-घणुब्भेयं हिययं । तओ चचचलसु चउरियाए दददईए मा विलंबए ताहे । जजजलणे पज्जलिए भभभमिमो मंडलाइं वयं ||२१११।। इय खलियक्खर-सुहयं पयंपमाणा खलंत-गइ-पसरा । घेत्तूण कामसेणा करे कुमारं गया तत्थ ||२१२०|| पारद्धं परिभमिउं वहू-वरं मंडलाइं चत्तारि । अघडिय कंचण-कोडी दिन्ना जक्खेण पढमम्मि ||२१२१|| बीयम्मि हार-कुंडल-कडिसुत्तय-कडय-पमुहमाभरणं । तइयम्मि थाल-कच्चोल-सिप्पि-पमुहं रयय-भंडं ||२१२२|| पर्टसुयाइ वत्थं विविहं तुरियम्मि मंडले दिन्नं । मंती वि पुन्नकलसीए कुणइ अइ-गरूयमुवयारं ||२१२३।। www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy