________________
३०४
सिरिसोमप्पहसूरि-विरइयं मुत्तावचूल-निचिओ निब्भर-निवडंत-नीर-धारो व्व । वंचंत-चामर-निचओ धवल-बलायावलिधरो व्व ।।२११३।। विउलिंदनील-निम्मिय-तलो नवुब्भिन्न-तण-सणाहो व्व । पसरंत-विविह-रयणंसु-भासुरो भासुर-धणु-जुओ व्व ।।२११४|| वज्जंत-तूर-निग्योस-संगओ गरुय-गज्जि गहिरो व्व । गयणंगणग्ग-लग्गो पाउस-समओ व्व सो सहइ ||२११५|| तयणंतरं च बहु अत्थि-सत्थ-दिज्जंत-दविण-संघायं । वर-वसण-असण-तंबोल-दाण-पीणिय-पणय-वग्गं ||२११६|| नच्चंत-पउर-तरुणी-थणहर-तुटुंत-हार-दंतुरियं ।
दोसु वि पक्खेसु कयं वद्धावणयं हियय-सुहयं ।।२११७॥
गणावियं विवाह-लग्गं, पत्ते य तम्मि जक्ख-कय-रमणीहिं पमक्खणत्थं मुत्तिय- चउक्छ - चच्चिक्वि य - चउरिया- रइय-रंगावलि - निवेसियाए सेय-दुगूल्ल-छन्नाए आसंदियाए ठविओ कुंकुम कुमारीवेसधारी कुमारो, निवेसिया से मणिपट्टए चलणा । कयवच्छीउत्तेण न हयम्मं पमक्खिया दहिय-घय-दुद्धं कुर-वावड-कराहि रत्तंसुयनिवसणाहिं वरंगणाहिं हविया पुप्फ-फल-सलिल-कलियकणयकलसे हि । ओ मिणिया सव्वंगं पुन्नवत्तेण, दिल्ला य अक्खया उत्तिमंगे, आढत्तो पसाहण-विही । पाडिओ पाएसु कामसेणो व्व साणुराओ जावयरसो । कणयकं ति-मणहराओ-कयाओ कुंकु मेण पुणरुत्त-पिंजराओ । जंपियाओ लिहियाओ घण-कलसेसु कत्थूरियाए पत्तले हाओ । अणुराग-संगयाणंदेणेव काले अमीस-गोसीसचंदणेण निम्मज्जियं मुहकमलं । कयं कज्जल-रयंजियं लोयण-जुयं । ससहरे हरिणो व्व रेहए वयणे कओ कत्थूरिया-तिलओ । कमलेसु भसलमंडलाइं व सहति चलणेसु पिणद्धाइं मरगय-मणि-नेउराइं । पडिवनाओ नह-किरण-दुगुणिय-किरण-रयणालं कि याहिं कणय-बिंटियाहिं अंगुलीओ । सुर-उसव-तूरं व बद्धं नियंबे मणि-किंकिणी-जाल-मुहलं मे हला-दामं । नह-भल्लि-संगयं गुलि - सरसणाहे सु मयण-भडभत्थएसु भुएसु भासंति बंधव-बद्धाणि मणि-कंकणाणि | जण-नयणहरिण-वागुराओ व्व बद्धाओ बाहु-सरियाओ | कंठावलंबिणा घणुच्छंगसंगिणा नाहि-निवेसं फरिसंतेण पत्तं गुणित्तण-फलं हारेण | कामरहस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org