SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ૨૮૮ सिरिसोमप्पहसूरि-विरइयं निवेसिओ पट्टे । कंबल-लहि- करंबय-मडक्विया-दंडिखंड-पभिईणि गोदोहियाहिं घेत्तुं सेहिस्स घरम्मि नीयाइं । गोवाल त्ति काउं न को वि तस्स आणं करेइ । हक्कारिओ अणेण सेही । सो वि अवन्नाए नागच्छद। 'केवलं मम गोवालो तुमं' ति पयडणत्थं कंबल-करंब-मडकियादंडिखंडाईणि रयणीए सीहदुवारे सिहिणा तोरणीकयाणि । चिंतियं देवपाल-देवेण-'जेण मे रज्जं दिन्नं तमेव देवं विनवेमि'त्ति गओ जुगाइदेव-पडिमा-पासं । कप्पूरागरु-कुसुमुच्चएहिं अच्चिऊण विन्नवेइ'भयवं ! जहा तुमए मह महारज्जमेयं दिन्नं तहा आणिस्सरियं पि देहि. जेण रज्जं थिरी होइ । वंतरेण अंतरिक्ख-हिएण भणियं-'मट्टियमयमयगलारूढो रायवाडियं करेज्ज । सो य मज्ा प्पभावेण चलिस्सइ,तओ सव्वो वि जणो तुहाणं करेस्सइ । एवं सोच्चा तुहो देवपालो समागओ रायभवणे, आणवेइ कुलाले जहा-करेह मे रायवाडिया-जोग्गं उदग्गं मयगलं सिग्यमेव । कओ सो तेहिं । 'मट्टियमय-मयगलारूढो राया रायवाडियं करिस्सइ' ति जाओ जणप्पवाओ । सामंत-मंति-मंडलियाइणो इणमत्थं सुच्चा हसिउं पयट्टाजो २ मट्टियमय-मयगलमारुढो रायवाडियं राया काउं वंछइ सो एस अवितहं चेय" गोवालो | कोउगवसेण बहुओ गामेहिं तो समागओ लोओ, दे उल-गो उर-घरसिर- गवक्ख-रुक्खे सु आरूढो । जो इसियविणिच्छिय-सुह-दिणम्मि कम्मयर-नियर-उक्खित्तो सालंगणी-समीवे हत्थी आणाविओ रण्णा | चित्तिओ विचित्त-वन्नएहि चित्तयर-गणेण, अलंकिओ मणिकयण-भूसणेहिं, सज्जिओ कंचण-गुडासारीहिं, कओ विचित्त-चिंध-चिंचईओ । अवरे वि सज्जिया कुंजरा । पहविया नरिंदाईणं पक्खरिया तुरया । सन्नद्धा सुहडा । पउणीकया रहवरा । पडिहारं पेसिऊण हक्कारिओ सेही । अप्पणो समं कराविओ सिंगारं । अंकुसं घेत्तूण राया निविहो अग्गासणे पच्छासणे निवेसिओ सेही । एत्थंतरे चलिओ सुवन्न-सेलो व्व जंगमो हत्थी । विहिओ महंतविम्हयवसेण लोएण जयसहो । वज्जंताओज्ज-निनाय-भरिय-भुवणे समग्ग-सिन्न-जुओ ठाणे ठाणे कीरंत-मंगलो निग्गओ राया, पत्तो जुगाइदेवस्स अग्गओ । गयवराओ ओइलो, तं अच्चिऊण पणमइ नरिंद-सामंत-मंति-जुओ | पुणरवि गयमारुढो ढलंत-सिय-चामरो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy