________________
૨૮૭
सुमइनाह-चरियं
तस्सऽत्थि माणणिज्जो जिणदत्तो सावओ पवर-सेही । नामेण देवपालो तरस घरे अत्थि गोपालो ।।११८५।। सो जिणदत्तं दई धम्मपरं किंचि भद्दओ जाओ । पंच-परमेहि-मंतं च सिक्खए मुणि-समीवम्मि ||११८६।। अह वित्थारियरंभो निलंभिओगाढ-गिंभ-संरंभो । तडिकय-घण-परिरंभो वियंभिओ पाउसारंभो ||१९८७।। जत्थ घण-धूम-संगय-नहंगणो गख्य-विज्जुलय-जालो । खज्जोय-फुलिंग-जुओ पहिय-दुमे दहइ मयण-दवो ||११८८।। जत्थ लहिऊण उदयं पाडंति तडडुमे गिरि-नईओ |
दूमंति कन्न नीया वित्थरिया महिहरेहिं तो ||११८१।। तम्मि पाउसे गावी-चारणत्थं गओ गोवालो गिरि-निगुंजे । दिहं तत्थ नई-पूर-खणिय-खोणी-णिप्पएसे पसरंत-कंति-चुंबण-चउरेहिं व विहुरेहिं अंसत्थल-विलसिरेहिं रेहतं हरिणंकमंडल-मणहरं जुगाइदेवस्स वयणं । तुहेण खणियाई पासाइं । पयडीकया सव्वंगं पडिमा । काऊण पेढं ठविया तत्थ एसा, उवरि विरईया कुडी । चिंतियं च-'धल्लोहं जस्स मे परवसस्स सयं देवाहिदेवेण दंसणं दिन्नं । ता मए जावज्जीवं इमं दर्ण पुज्जिऊण य भुत्तव्वं' । एवं कय-निच्छयस्स अइक्वंतो कोइ कालो । कयाइ वासासु सत्तरत्तं निरंतरं संजाया वुढी । अन्तरा पूरवसेण नई अपारा संपन्ना | देवपालो देवस्सादंसणेण अकय-भोयणो ठिओ सत्तदिणाइं । अहम-दिणे नियत्ते नई-पूरे गंतूण बाहिं देवं दहण पुज्जिऊण य पणओ सो । एत्थंतरे गयणंगण-गएण भणिओ जहासलिहियवंतरेण-वच्छ ! तुहोहं तुह इमिणा निच्छएण, ता मग्गसु वरं । गोवालेण वुत्तं-'देहि मे रज्जं'। 'भविस्सइ ।'ति भणिऊण तिरोहिओ वंतरो । गोवालो अणुदिणं देवं पूएइ ।
अन्न-दिणे अपुत्तो राया मओ | पहाणेहिं पंच-दिव्वाइं अहिसित्ताई। भमंताई ताई पत्ताई तत्थ पहर-दुग-समए गावीसु दुज्झमाणासु जत्थऽविच्छिन्न-वड-विडविच्छायाए पसुत्तो गोवालो | तओ हेसिओ हएण, गलगज्जियं गएण, ढलियं सयं चेव चामरेहिं , उवरि ट्ठियं सरयससि-सवत्तेण आयवत्तेण, कलसं पलोटिऊण हत्थिणा खंधमारोविओ गोवालो । वत्थाहरणे हिं अलंकरिऊण पहाणे हिं पवेसिओ नयरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org