SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८४ सिरिसोमप्पहसूरि-विरइयं कुसुमसमाओ तियसिंद-चक्ववत्तिणाइ-रिद्धीओ । जाणसु तव-कप्पमहीरुहस्स सिवसुक्ख-फलयरस ||११६३।। जं पुव्वज्जिय-पाव-पव्वय-पवी जं काम-दावानलज्जाला-जाल-जलं जमुग्गकरणग्गामाहि मंतक्खरं । जं पच्चूह-समूह-मेह-पवणो जं लद्धि लद्धीलयामूलं तम्मि तवम्मि निम्मलमई कुज्जा न को आयरं ? ||११६४|| कयदुक्कओ वि पुव्वं कुणमाणो दुक्करं तवं जीवो । पावइ विउल-सुहाई निब्भग्गो एत्थ दिहंतो ||१९६५।। तहा हि [४. तपश्चरणे निर्भाग्य-कथा] अस्थि धायइ-संडे दीवे पुव्व-भरहक्खेते अयलग्गामे सीहो गाम-चिंत ओ । तस्स सिंहला जाया । जाया य इमा२२ कयाइ आवन्नसत्ता । एत्तो य सत्तूहिं वावाइओ गामचिंतओ । 'अवहडं घरसारं । गहियं गो-महिसाइ धणं । सिंहला वि निद्धणत्तणओ किच्छेण पाणवित्तिं कुणमाणा पसूया दारयं । जं गब्भगए य जणओ इमंमि निहणं गओ सह धणेणं । ता एसो निब्भग्गो ति जंपिओ सयल-लोएण ||१९६६|| तं चेव तस्स नामं गयं पसिद्धिं गओ य सो वुझिं । मह-दुक्ख-समुदएणं संजाओ अह-वारिसिओ ||११६७।। अह तस्स मया माया भिक्खं भमिउं इमो समाढत्तो । न य किंपि लहइ कत्थइ तत्तो गामाउ निक्खंतो ||१९६८।। पत्तो य देवगामे दिहो दत्तेण जणय-मित्तेण । भणिओ य- मज्डा गेहे चिहसु चारेसु महिसीओ ||११६१|| तओ चारिउं पवत्तो । अन्नया महिसीहिं समं नीओ चोरेहिं दूरं । तत्थ बंधिऊण अल्लबद्धेण धव-रुक्खेण समं मुक्को अरल्ने । ठिओ छुहा-तिसा-किलंतो सत्त-रत्तं । भवियव्वया-वसेण चम्मलुद्ध-सियालेण खद्ध-बद्धबंधणो नियत्तो । भिक्खं भमंतो पत्तो देवग्गामं । कहिओ जेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy