SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ सिरिसोमप्पहसूरि-विरइयं अन्नया समागओ गंधगओ व्व कलहेहिं चंदो व्व नक्खत्तेहिं रायहंसो व्व कलहंसेहिं परिवारिओ पवर-समणेहिं मण पज्जवनाणमुणिय-मणुयाइ-मण-वियप्पणो पणयपाणि-कप्पडुमो दमघोसो आयरिओ | गओ तस्स वंदणत्थं समं सीलमईए अजियसेणो । वंदिऊण गुरु सेस-साहुणो य निविहो उचिय-देसे । भणिया गुरुणा सीलमईभद्दे ! धन्ना तुमं पुनभवब्भासाओ चेव ते सील-परिपालण-पयत्तो । मंतिणा वुत्तं-भयवं ! कहमेयं ? ति । वागरियं गुरुणा कुसउरे नयरे कुसलाणुहाण-लालसो पावकम्म-करणालसो सुलसो सावओ | तस्स विणय-दया-दाण-सील-सद्धाइ-गुणावज्जियजसा सुजसा भज्जा | ताणं च घरे पयइ-भद्दओ दुग्गो कम्मयरो । दुग्गिला से घरिणी । कयाइ सुजसाए समं गया दुग्गिला साहुणीणं सयासं । कया सुजसाए तत्थ सवित्थरं पुत्थय-पूया पसत्थ-वत्थकुसुमाईहिं, वंदिया चंदणा पवत्तिणी । कयं उववास-पच्च वखाणं, पणमिऊण पुच्छिया दुग्गिलाए पवत्तिणी- भयवइ ! किमज्ज पव्वं ? | भणियं भयवईए- अज्ज सियपंचमी सुयतिहि त्ति सा जिणमए समक्खाया। एयाइ नाणपूया तवो य जहसत्ति कायव्वो । . . इह पुत्थयाइं जे वत्थ-गंध-कुसुमच्चएहिं अच्चति । . . ढोयंति ताण पुरओ नेवज्जं दीवयं दिति ||१९४२।। सत्तीए कुणंति तवं ते हंति विसुद्ध-बुद्धि-संपन्ना । सोहग्गाइ-गुणड्डा सव्वन्नु-पयं च पाविति ||११४३।। तो दुग्गिलाए वुत्तं धन्ना मह सामिणी इमा सुजसा । अत्थि तवे सामत्थं जीसे धम्मत्थमत्थो य ||१९४४|| अम्हारिसो उण जणो अधणो तवकरण-सत्तिरहिओ य । किं कुणउ मंदभग्गो पवत्तिणीए तओ भणियं ||११४५।। सत्तीए चाग-तवं करेसु सीलं तु अप्पवसमेयं । पर-नर-निवित्तिरुवं जावज्जीवं तुमं धरसु ||११४६।। अहमि-चउद्दसीसु य तिहीसु तह निय-पई पि वज्जेसु । एवं कयम्मि भद्दे ! तुमं पि पाविहिसि कल्लाणं ।।११४७।। पडिवन्नमिणं तीए मनंतीए कयत्थमप्पाणं । गेहंगयाइ कहियं निय-पइणो सो वि तं सोउं ||११४८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy