________________
सुमइनाह-चरियं गंतूण कयंगलाए परिणीया सीलमई । घेत्तूण तं आगओ स-नयरं । भुंजए भोए । अइक्वंतो कोइ कालो । कयाइ मज्झ-रत्ते घडं घेत्तूण गिहाओ निग्गहा सीलमई । केत्तिय वेलाए आगया दिहा ससुरेण । चिंतियं- नूणं एसा कुसीला | पभाए गिहिणीए समक्खं भणिओ रहसि पुत्तो- वच्छ ! तुहेसा घरिणी कुसीला, जओ, अज्ज मज्हा-रत्ते निग्गंतूण कत्थइ गया आसि । ता एसा न जुज्जए गिहे धरिउं 1 जओ
घण-रस-वसओ उम्मग्ग-गामिणी भग्ग-गुण-दुमा कलुसा । महिला दो वि कुलाई कूलाइं नइ व्व पाडेइ ||१११३|| ता पराणेमि एयं पिईहरं । पुत्तेण वुत्तं-ताय ! जं जुत्तं तं करेसु । भणिया वहुया । आगया सीलमई । 'भद्दे ! सिग्घं पेसेज्जसु' त्ति तुह जणय-संदेसओ । ता पहाए चलसु जेण तुमं सयं पराणेमि | सा वि रयणि-निग्गमणेण ममं कुसीलं संकमाणो एवमाइसइ ससुरो, पेच्छामि ताव एयं पि ति चिंतिऊण चलिया रहारूढेण सेहिणा समं । वच्चंताणि ताणि पत्ताणि नईए । सेहिणा वुत्तं-वच्छे ! पाणहाओ मुत्तूण नई ओयरसु । तीए न मुक्काओ ताओ । सेहिणा 'अविणीय' ति चिंतियं । अग्गओ गच्छंतेहिं दिहं पढम-वत्ता-पइन्नं अच्चंत-फलियं मुग्ग-खेत्तं । सेहिणा भणियं-अहो ! फलियं मुग्ग-खेत्तं | सव्व-संपया खेत्तसामिणो । तीए भणियं-एवमेयं जइ न खद्धं ति । सेहिणा चिंतियं-अक्खयं पेक्खंती वि खदं ति अक्खइ । अओ असंबद्ध-प्पलाविणी । गयाइं एगं रिद्धिस्थिमिय-पमुईय-जण-संकुलं नगरं । "सेहिणा भणियं-अहो रम्मत्तणमिमस्स !| तीए भणियं-जइ न उव्वसं ति । सेहिणा चिंतियंउल्लुंठ भासिणी इमा । गयाइं अग्गओ, दिहो आगच्छं तो परूढाणेगप्पहारो पहरणकरो कुलपुत्तओ । सेहिणा वुत्तं-अहो ! सूरो एस पुरिसो । तीए भणियं-अत्थि ताव कुटिओ । सेहिणा चिंतियं-किं न सूरो सो जो सत्थेहिं कुहिज्जइ ? परं अजुत्तजंपिरी इमा । गयाइं अग्गओ । नग्गोह-तले वीसंतो सेही । इअरी उण नग्गोह-छायं छड्डिऊण ठिया दूरे । सेहिणा भणियं-अच्छसु छायाए । न तत्थ हिया । सेहिणा चिंतियं-सव्वहा विवरीय त्ति । "पत्ताई य गाममेगं | वहूए वुत्तो सेट्ठीएत्थ मे माउलगो चिहइ । तं जाव पेच्छामि ताव तुब्भे पडिवालह त्ति । गया मज्ो, दिहा माउलगेण । ससंभमं भणिया-वच्छे ! कत्तो तुमं ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org