________________
२७४
सिरिसोमप्पहसूरि-विरइयं सामी अविसेसब्लू अविणीओ परियणो परवसत्तं ।
भज्जा य अणणुरुवा चत्तारि मणस्स सल्लाइं ||११११|| एवं चिंतयंतस्स तस्स समागओ एगो वाणिउत्तो । पणमिऊण निविहो समीवे | पुढो य सेहिणा ववहार-सरुवं । कहियं च तेण सव्वं । अन्नं च, तुज्झा आएसेण गओ हं कयंगलाए नयरीए, पयट्टो ववहरिउं । जाओ जिणदत्त-"सेहिणा ववहारो | अन्नया निमंतिओ हं भोयणत्थं, तेण गओ तग्गेहं । दिहा य तत्थ चंदकंतेण वयणेण पउमराएहिं हत्थेहिं पाएहिं य पवालेणं सिरेणं दिप्पमाण-हिरण्णएणं नियंबेणं सूवलेणं अंगणं मयण-महाराय-भंडार-मंजूस व्व संचारिणी एगा कन्नगा । पूहो य मए सेट्ठी- का एस ? ति । सेहिणा भणियं- भद्द ! मह धूया-मिसेण मुत्तिमई एसा चिंता । जओ
किं लटुं लहिही वरं पिययमा किं तस्स संपज्जिही, किं लोयं ससुराईयं निय-गुणग्गामेण रंजिस्सए । किं सीलं परिपालिही पसविही किं पुत्तमेवं धुवं, चिंता मुत्तिमई पिऊण भवणे संवड्डए कन्नगा ||१११२।।
एसा य सरीर-संदरिम-दलिय-देवरमणी-मडप्फरा, सहावओ गुणप्पिया पियाला विणीया, नीयजण-संसग्ग-रहिया, हियाहियवियार-कुसला, सलाहणिज्ज-सीला सीलमइ ति गुणनिप्पन्न-नामा | बालत्तणओ वि पुव्वकय-सुकय-वसेण सउणरूय-पज्जवसाणाहिं कलाहिं सहीहिं च पडिवन्ना । इमीए य अणुरुवं वरमलहंतस्स मे अच्चंतं चिंता वियंभइ । अओ मए एसा वि चिंत त्ति वुत्ता । मए भणियं-सेहि ! मा संतप्प । अत्थि नंदणपूरे रयणायर-से द्विणो विसिह-रुवाइगुणगणेण लोउत्तरो त्ति विस्सुओ [सुओ] अजियसेणो । सो य तुह धूयाए अणुरुवो वरो त्ति । जिणदत्तेण वुत्तं- भद्द ! तुमए महामहंतचिंता-समुद्द-निमग्गरस पवर-वरोवएस-बोहित्थेण नित्थारो कओ | ता तुम चेव पमाणं । ति भणंतेण तेण अजियसेणस्स सीलमइं दाउं पेसिओ जिणसेहरो पुत्तो मए समं, सो य इहागओ चिहइ । ता जहाजुत्तमाइसउ सेही । से हिणा वुत्तं-जिणदत्तो व्व तुमए अहं पि चिंता-समुद्दाओ नित्थारिओ । ता हक्कारेसु जिणसेहरं । तेणावि आणिओ एसो । सगोरवं दिला अणेण अजियसेणस्स सीलमई । अजियसेणेणावि तेणेव सह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org