SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ૨૬ सुमइनाह-चरियं सह सहयरीहिं सम्मत्त पत्तु पडिवन्नु कमेण य सावगत्तु । जिणपुज्ज-कयायरु जीवदयावरु वसुहाहिवु निग्गयसुहिउ। मुणिसेवासत्तउ पाव-विरत्तउ पावइ सव्वु वि गुरु-कहिउ ||५|| ||१७२२।। जिणभत्ति-पहावेण वि दाणम्मि समुज्जमो विहेयन्वो । जं धम्मसिद्धि-बीयं पढममुदारत्तणं भणियं ||१७२३|| यतः औदार्यं दाक्षिण्यं पाप-जुगुप्सा च निर्मलो बोधः । लिङ्गानि धर्म-सिद्धेः प्रायेण जनप्रियत्वं च ||१७२४।। दालिदं कुवियं व तेसिमणिसं नालोयए संमुहं, नो मिल्लेइ घरंकमंकवडिया दासि व्व तेसिं सिरी । सोहग्गाइ गुणा चयंति न गुणाबद्ध व्व तेसिं तणुं, जे दाणम्मि मई कुणंति मणुया सग्गापवग्गावहे ||१७२५।। दाणं पुण नाणाभयधम्मोवटुंभ-भेयओ तिविहं । रयणत्तयं व सग्गापवग्ग-सुहसाहयं नाणं ||१७२६।। तत्थ दुभेयं मिच्छानाणं च सम्मनाणं च । जं पाव-पवित्तिकरं मिच्छानाणं तमक्खायं ||१७२७।। तं च इमं वेज्जय-जोइसत्थ-रस-धाउकाय-कामाणं । तह नदृसत्थ-विग्गहम्मि गयाण परूवर्ग सत्थं ॥१७२८|| जं जीवदया-मूलं समग्ग-संसार-मग्ग-पडिकूलं । भावरिउहियइ-सूलं तं सम्मं नाणमुद्दिडं ।।१७२१|| तं पुण दुवालसंगं नेयं सव्वण्णुणा पणीयं ति । मोक्खतरु-बीयभूओ धम्मो च्चिय वुच्चए जत्थ ।।१७३०।।किञ्चसम्मत्त-परिग्गहियं सम्म-सुयं लोइयं तु मिच्छ-सुयं । आसज्जओ सोयारं लोइय-लोउत्तरे भयणा ||१७३१।। नाणं पि तं न नाणं पावमई होइ जत्थ जीवाणं । न कयावि फुरइ रयणी सूरम्मि समुग्गए संते ||१७३२।। नाणं मोह-महंधयार-लहरी-संहार-सूरुग्गमो, नाणं दिह-अदिह-इह-घडणा-संकप्प-कप्पडुमो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy