________________
सिरिसोमप्पहसूरि-विरइयं जस्स पुरिसत्थ-साहणपरस्स पुरिसस्स जंति दियहाई । मणुयत्तणाइ-लाभं सहलं तरसेव बिंति बुहा ||१२|| तत्थ वि समत्थ-पुरिसत्थ-मत्थय-मणी समथिओ धम्मो । संपज्जते जम्हा सेसा सव्वे वि धम्माओ ||१३|| सो उण परिक्खिऊणं गहियव्वो कंचणं व कसवढे । अन्नह विसंवयंतो कज्जे संजणइ संतावं ||१४|| धम्मो न नाम-तुल्लत्तणेण सव्वो वि वंछियं कुणइ । दुद्धं ति भणिय पीयं किमक्कछीरं दिहिं जणइ ? ||१५|| चंदो गहाण मेरू गिरीण चिंतामणी मणीण जहा । तह जिणवरिंद-धम्मो सिरोमणी सेस-धम्माणं ।।१६।। जह वा जल-जलणाणं पीऊस-विसाण तेय-तिमिराणं । जिणधम्म-सेसधम्माणमंतंर तह इहं नेयं ||१७|| मण-वाया-काएहिं छक्वाय-वहो न जम्मि कायन्वो । सो मोक्ख-सुक्ख-हेऊ जह जिण-धम्मो न तह सेसा ||१८|| ता उज्झिऊण सेसे भवाडवी-भमणहेउणो धम्मे । कल्लाण-वल्लि-जलकुल्ल-तुल्लमल्लियह जिणधम्मं ||११|| सग्गो ताण घरंगणं सहयरी सव्वा सुहा संपया,
सोहग्गाइ-गुणावली विरयए सव्वंगमालिंगणं । संसारो न दुरुत्तरो सिव-सुहं पत्तं करंभोरुहे,
जे सम्मं जिणधम्म-कम्मकरणे वदृति बदायरा ||२०|| जम्हा जिणेण वुत्तो कित्तिज्जइ तो बुहेहिं जिणधम्मो । एसो वि जह जिणेणं पन्नत्तो भवियसत्ताण ||२१|| जह तेणावि जिणत्तं पत्तं काऊण कम्म-निम्महणं । सम्मत्त-नाण-चारित्त-पगरिसारोहण-कमेण ||२२|| तं सव्वमिणं सम्मं जाणिज्जइ जिणचरित्त-सवणेण । जंपेमि अओ चरियं जिणस्स सिरि-सुमइनाहस्स ||२३|| तं पुण जह- सो भयवं पुव्वभवे पाविऊण सम्मत्तं । सव्वविरइं' पवज्जिय समुवज्जिय-तित्थयर-कम्मो ।।२४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org