SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २३३ सुमइनाह-चरियं इय चिंतंतो सामी आगंतुं मागहेहि व सुरेहिं । लोयंतिएहिं वुत्तो 'भयवं ! तित्थं पवत्तेहि' ।।१४८५।। भणियं चसारस्सयमाइच्चा वण्ही-वरुणा य गद्दतोया य । तुसिया अव्वावाहा अग्गिच्चा चेव रिहा य ।।१४८६।। एए देव-निकाया भयवं बोहंति जिणवरिंदं तु | सव्व-जगज्जीव-हियं भयवं ! तित्थं पवत्तेहि ।।१४८७।। तओ संवच्छरियं दाणं दाउं पयट्टो भयवं । अह सक्वाणत्त-धणयजक्ख-चोइया तिरिय-जंभगा देवा नहाणि वा भहाणि वा पहीणसामियाणि वा पणढ-सेउयाणि वा गिरि-कंदर-गयाणि मसाणहाणनिहियाणि घरंतर-गोवियाणि हिरन-सुवन्न-रयण-निहाणाणि सव्वओ समाहरिऊण अओज्झाए नयरीए सिंघाडग-तिग-चउक्त-चच्चर-चउमुहमहापह-पहेसु नगर-निग्गम-प्पवेसहाणेसु पुंजीकरंति । अन्नत्थ पुण महाणसिया जहिच्छियाहारसारे सत्तागारे पयट्टावंति । किं बहुणा ? जो जं मग्गए तस्स तं दिज्जए । भणियं च संवच्छरेण होही अभिनिक्खमणं च जिणवरिंदाणं । तो अत्थ-संपयाणं पवत्तए पुव्व-सूरम्मि ||१४८८।। एगा हिरन-कोडी अहेव अणूणगा सयसहस्सा । सूरोदयमाईयं दिज्जइ जा पायरासं तु ||१४८१।। संघाडग-तिग-चच्चर-घउक्त-चउमुह-महापह-पहेसु । दारेसु पुरवराणं "रत्थामुह-मज्झयारेसु ।।१४१०।। वरवरिया घोसिज्जइ-'किमिच्छियं दिज्जए बहुविहीयं' | सुर-असुर-देव-दाणव-नरिंद-महियाण निक्खमणे ||१४११|| तिन्नेव य कोडिसया अवासीइं च हंति कोडीओ। असिइं च सयसहस्सा एवं संवच्छरे दिन्नं ।।१४१२।। कालाणुभावओ तित्थयराणुभावओ य किमिच्छिय-पयाणे वि न समहिय-गाहगा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy