SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ૨૨૦ सिरिसोमप्पहसूरि - विरइयं पि भज्जाहिं निव्विसेसं वुद्धिं नीओ । सो चंदो दव्वमुववज्जिऊण नियत्तो देसंतराओ आगच्छंतो दुव्वारत्तणओ दिव्व दुव्विलसियरस मओ मग्गे । 'पुत्तो वित्तं च मज्झ संति' भणंती पुत्त- मायाए सह बीया कलहं काउं पवत्ता । कलहंतीओ अ पत्ताओ अउज्झा-नयरिं, दुक्काओ' स-कुलपरकुलेसुं, न छिन्नो विवाओ, गयाओ धम्माहिगरणं, तत्थ वि नं छिन्नो, उवडियाओ रायाणं, पुच्छियाओ रन्ना विवाय-कारणं । - विहिय - माया विमायाए भणियं- 'एसो विवाओ कहिओ सव्वत्थ, केणादि न छिन्नो, को वा परवसणे दुक्खिओ ? तुमं पुण परदुक्खदुक्खियं धम्मरायं दहूण उवद्वियम्हि । मम उयर संभवो, सरिसो य मे, पालिओ य मए, वित्तं पि मे इमं ।' ति । पुत्तमायाए भणियं - 'पुत्तो य एस मे, धणं च मे एसा सवत्ता अणवच्चा लोह - तरलिया कलहं करेइ । जं मए सरलमणाए पुत्तं पालयंती न वारिया, तं संपयं पायंती (?) सा वि । आउसीयस्सयस्स (?) धाविय' ति । जंपियं मेहराएण - 'दो वि एयाओ एग - विंट - खुडियाओ व्व सरिसरुवाओ दीसंति । जइ पुण वि सरिसत्तणं इमाण होज्ज ता जीसे सरिस हवेज्ज दारओ तीसे पुत्तो अणुमिणेज्ज । एसो य दोण्हं पि सरिसो, बालत्तणओ वोत्तुं पि न तरह, किं पुण एसा माया वि एसा विमायत्ति जाणिओ (जाणिज्ज) ? एवं जंपंतस्स रन्नो दुड- निन्नय-पावभीरुणो जाओ मज्झन्नसमओ । भणियं मंतीहि - देव ! वज्जगंठि व्व दुब्भेओ एस विवाओ । छहिं पि मासेहिं न याणिओ अम्हेहिं । ता इण्हिं कीरंतु निच्च - किच्चाई, समयंतरे वियारणिज्जो इमो । 'एवं होउ' त्ति भणतेण रन्ना विसज्जिया परिसा, कयं करणिज्जं, गओ अंतेउरं राया, पुट्ठो मंगलादेवीए - 'सामि ! किं अज्ज मज्झन्ननिच्चकिच्चाणं जाओ अईक्कमो ?' त्ति । कहिओ रन्ना विवाय- वुत्तंतो गब्भाणुभाव- समुल्लसंत-समईए भणियं देवीए - 'इत्थीणं विवाओ इत्थीणं चेव वियारिउं जुज्झइ त्ति । अहं विवायच्छेयं करिरसं ।' रन्ना सविम्हण देवीए समं गंतूण सहाए सद्दावियाओ ताओ । पुव्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy