SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २०१ दुग्गय १ चिंतामणि २ चूय ३ कूयनर ४ ससुर ५ सूरसेण निवा ६ | वरदत्तो ७ जयवम्मो ८ कज्जो य : कुबेरदत्तो य १० ।। १२७१ || अक्का ११ समुद्ददत्तो १२ जंबुग १३ मित्ततिय १४ अक्क १५ वणिपुत्ता १६ | भज्जाहिं कुमारेण य कहियाओ कहाओ एयाओ || १२७२ || सुमहनाह - चरियं एयं सोऊण संविग्गाओ वहुओ । तओ सदाइसएण पणमिऊण कुमार- चलण-जुयलं जंपियमिमाहिं- 'अज्जउत्त ! एवमेयं । अम्हाणं पि अवगओ वामोहो । समुप्पन्नं सम्मन्नाणं । नियत्तो विसय-राओ । ता आणवेउ अज्जो जं अम्हेहि कायव्वं ।' कुमारेण भणियं - 'साहु भोईओ ! साहु । सुलद्धं तुम्हाण माणुसत्तणं जं ईइसी कुसलबुद्धि त्ति । ता पवज्जह" पव्वज्जं ।' तओ पयहियं महादाणं । काराविया जिणाययणेसु पूया । पूईया गुरुणो । घोसाविया अमारी । विमुक्काओ गुत्तीओ । सम्माणिया सयणा । पसत्थे तिहि करणे मुहुत्त - जोए समं धम्ममित्तेहिं धम्मपत्तीहिं य समारूढो दिव्व- सिबियं । वज्र्ज्जतेहिं मंगल तूरेहिं नच्चंतेणं तरुणि चक्कवालेण, थुव्वमाणी बंदीहिं, पूरंतो समग्ग-मग्गण-मणोरहेहिं, अणुगम्मंतो सामंत-मंति- परिगएणं पिउणा, पलोइज्जमाणो नायरेहिं जणंतो तेसिं धम्माणुरायं पत्तो कुसुमागज्जाणं । उत्तिन्नो सिबिगाओ । गओ विणयनंदण-गुरुपायमूले । ति पयाहिणादाण - पुव्वं पणमिऊण समप्पिओ अप्पा गुरुणो | तेणावि दिक्खिओ जहुत्त सिद्धंत - विहिणा । भज्जाओ वि चंदलेहा - पमुहाओ दिक्खिऊण समप्पियाओ विणयवइ-पवत्तिणीए । " " अह पुरिससीह - साहू परीसहे दुस्सहे वि सहमाणो । सुत्तं अहिज्जमाणो अवधारतो य तरसत्थं ||१२७३|| दिव्वाइ-उवसग्गे अगणंतो गुरुयणं निसेवंती । इंद्रियगणं जिणंतो कुणमाणो ढुक्करं किरियं ॥ १२७४ || Jain Education International मास दुमास-तिमासप्पमुहं तिव्वं तवं अणुचरंतो । - सव्वत्थ - अपडिबद्धो विहरइ पवणो व्व स महप्पा || १२७५ ।। खेलाइ-लद्धीओ तवप्पभावेण तस्स जायाओ । गिरिणो व्व ओसहीओ ससिकर-संगेण दित्ताओ || १ || १२७६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy