________________
૨૦૮
सिरिसोमप्पहसूरि-विरइयं निग्गमण-मग्गेण वावन्न-देहच्छवी पणढ-नहरोमो निग्गओ रयणीए । पक्खालिओ कहं चि अप्पा महया किलेसेण । गओ निय-भवणं । 'को एसो य माणुसो ?'त्ति भीओ परियणो । भणियं सुहंकरेण- 'मा बीहेह । सहंकरो हं ।' विमलमइणा भणियं- 'पुत्त ! किं तए कयं जेण ईइसो जाओ ? किं वा तुज्झ विमोक्खणं कीरउ ?' सुहंकरेण भणियं- 'ताय ! अलं मजा मरणासंकाए । सो चेव अहं जं च कयं जेण ईइसो जाओ म्हि, तं साहेमि मंदभग्गो तायरस । किंतु विवित्तमाइसउ ताओ ।' अवगओ परियणो । 'न एत्थ अन्नो उवाओ, जहट्ठियमेव साहेमि ।' ति चिंतिऊण साहियमणेण | 'अहो ! अकज्जासेवण-संकप्प-फलं ।'ति संविग्गो से पिया । पवेसिओ णेण गिहं । कओ निवाय-थामे'६३ । संतप्पिओ सहस्सपागाईएहिं । काल-परियारणेण समागओ पुव्वावत्थं । उचियसमएण पयट्टो देवयाययणं । ओइलो रायमग्गे । दिहो लीलावईए । तहेव साम-पुव्वयं पेसिया जालिणी | मोह-दोसेण समागओ सुहंकरो । आगयमित्ते तम्मि आगओ राया | तहेव जायाई वच्चकूव-पडणनिग्गमणाइं । पुणो पउणो दिहो, पुणो पवेसिओ, पुणो विडंबिओ । एवं पुणो पुणो बहुसो त्ति । __ता पुच्छामि तुब्भे 'तीए लीलावईए तम्मि सुहंकरे अणुराओ अत्थि किं वा नत्थि ?' | रयणमंजरीए भणियं- 'नाह ! परमत्थओ नत्थि, बुद्धि-रहिया सा लीलावई जेण न निरुवइ वत्थु, न निहालए नियभावं, न पिच्छए स-पर-तंतयं, न चिंतए तस्स आयइं ।' कमारेण भणियं- 'भद्दे ! जइ एवं ता तुम्हाणं पि नत्थि ममोवरि ने हो, बुद्धिरहियाओ य तुब्भे, जेण असुंदरे पयईए निबंधणे कसायाईणं चंचले सत्वेण इच्छह तुच्छ-भोए, अओ न निरुवह वत्थु ति । तहा सव्वुत्तमं माणुसत्तं दुल्लहं भव-समुद्दे साहगं निव्वाणस्स न निउंजह धम्मे, अओ न निहालह निय-भावं ति । तहा भुवण-डामरो मच्चू । अइ-दारुणो पयईए गोयरे तस्स तुब्भे न चिंतह अत्ताणं, अओ न पिच्छह स-पर-तंतयं ति । तहा मह-महरं परिणाम-दारुणं कारणं गब्भ-नरयरस विसय-सहं, तं पि संदरं ति भणंतीओ निउंजह मं तत्थ, अओ न चिंतह मज्झ आयई ति ।
ता
परमत्थेणं नत्थि तुम्ह नेहो ममोवरि भद्दे ! । Jain Education Internasजं खिवह नरय-कूवे काउं द्विवखा- गहण-विग्घं ||१२७०!!१६.!brary.org