SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०२ अलीए पत्तिज्जइ ?| जेद्वेण भणियं- 'वच्छ !' सिरिसोमप्पहसूरि - विरइयं कवड - कुटुंब - कुडीओ महिलाओ जंपियं मुणंति तहा । रागंधबुद्धिणो जह तह त्ति सव्वं पवज्जंति ||१२५०|| अहवा किं इमिणा ?। सच्चेव परमोवयारिणी अम्ह, जीए दंसिया सयल - पुहवी । एवमुल्लवंतो पसुतो जेट्ठो । इयरो उण ठिओ पहरए । एत्थंतरे चूयतरु-डिएण भणिया कीरी कीरण 'सागय-किरियारिहा इमे कुमारा, परं अम्ह नत्थि किंपि जं एएसिं कीरइ १४६ ।' कीरीए भणियं - 'किं न सुमरसि जं अम्ह पेच्छंताणं सुकूडसेले विज्जाहरेहिं विज्जाभिसित्तबीया वविया दो अंबगा ? परोप्परं च कहियं तम्माहप्पं जहा एक्कस्स १४७ लहुयं फलं तं गिलियं जा उयरे चिट्ठइ ताव पइदिणं सूरोदए दम्मपंचसयाई मुहाओ पडंति । बीयरस गरुयं ४८ फलं, तं च जो भक्खर सो सत्तम - दिणे राया होइ । ता तेसिं फले आणेऊण एक्केक्कं देमो इमाणं' ति । तहेव कयं । दिहं पुरो १४ वरसेणेण पडियं अंबग-दुगं । बद्धं वत्थंचले, चिंतियं च किं सच्चमेयं जं कीरीए वुत्तं ? | अहवा अर्चितणिज्जो विज्जाइ प्पभावो' त्ति । उडिओ जेडो । पसुत्तो बीओ । पभाए दो वि पत्थिया । अकहेऊण ५० तत्तं दिनं जेइरस जेट्ठ- फलं, लहुयं पुण अप्पणा गिलियं । एगागी होऊण गओ सरोवरे । कया मुह-सुद्धी । मुहाओ पडिया पंच - दम्मसया । सो य ११ जेडबंधुणा समं भोयणवत्थाइहि विलसए दव्वं । पुट्ठो जेद्वेण- 'कत्तो तुह दव्वं ति ?' भणियं कणिण - 'कुडुंबीएहिं दाणि सुवन्नं जं मह पेसवियं तं मए भंडागारे न समप्पियं आसि ।' त्ति । वच्चंता पत्ता कंचणउरं । सुत्तो अमरसेणो चूयतरु-तले । इयरो पुण गओ भोयणाइ- सामग्गीकए पुर- मज्झे । इओ य तत्थ मओ अपुत्तो राया, अहिसित्ताणि पंच- दिव्वाणि, आगयाणि तत्थ जत्थ अमरसेणो । आरोविओ गइंदेण खंधे । नमिओ सामंताइएहिं । सिर-धरिय-धवलायवत्तो वीईज्जतो चमरेहिं पविडो पुरे । वरसेणो २ वि विन्नाय - वुत्तंतो चिंतिउं पवत्तो 'अवहत्थिज्जउ तं दिवसु निसि अच्छउ म विहाउ । जहिं जोइज्जइ परह मुहु मिल्लिवि निय- ववसाउ || १२५१|| — इय चिंतिऊण गओ मगहा-गणिया घरं । कुणइ विविह-विलासे । रन्ना वि गवेसिओ घणं कणिट्ठो । न दिट्ठो कत्थइ । अक्खित्तो रज्ज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy