________________
२01
सुमहनाह-चरियं चिंतियं मायंगेण- 'किं एसो गहगहिओ जं एवं आणवेइ ?, अहवा सुंदरमिणं जं अहं आणत्तो ।' 'आएसो ।'त्ति भणिऊण गओ ताण पासं । कहियं रुयंतेण तेण कुमाराणं । भणियं तेहिं - 'करेहि ताय-वयणं । नूणं अम्हेहिं कओ कोइ अवराहो, अन्नहा कहं ताओ एवमाणवेइ ?।' चंडालेण भणियं- 'मह पत्थणाए करेह तुब्भे देसंतरं ।' कुमारेहिं वुत्तं- ‘एवं कए तुह सकुडुबस्स ताओ निग्गहं करिस्सइ ।' चंडालेण भणियं'तुम्हाणुभावेण रक्खिस्समप्पाणं ।' निग्गया कुमारा । चंडालो वि घेत्तूण तुरए काराविऊण चित्तयर-सयासाओ कुमार-सिर-सरिसाई सिराई गओ रायपासं पओसे, अप्पेइ तुरए, दंसेइ सीसाइं । भणियं रन्ना- 'तहा गोवेहि एयाइं जहा न को वि ४०पेच्छइ ।' चंडालेण वि तहा कयं । हरिसिया सवक्कि-माया । कुमारा वि वच्चंता पत्ता अडविं ।
जा दंसिय-सरियाहारहारि गिरिसिहर-तुंग-थणवद्या । पयडिय-भमर-निरंतर-तरु-कुसुम-कडक्ख-विक्खेवा ।।१२४३।। गायंती मारुयपुत्त-रंध-कीयग-रवेण-गीयं व । उल्लसिय-चमरपुंछेहिं वीजयंति व्व चमरेहि ॥१२४४।। पवण-पणोल्लिय-पल्लव-करहिं कुमाराण पह-किलंताण | . सेयजल-बिंदु-निवहं हरेइ अणुरत्त-तरुणि व्व ||१२४५।। बहल-तरुसंड-बद्धंधयार-मज्झाम्मेि जीए भत्तीए | परिविरला रवि-किरणा दिला दिव्व व्व दिप्पंति ॥१२४६।। अह तत्थ कुमाराणं पयाव-पसरं व सहिउमचयंतो । अत्थगिरि-सिहर-काणण-कुहरम्मि तिरोहिओ तरणी ।।१२४७|| दहण तत्थ एक्वं तलाईयं जा ठिया इमे तीर । . ता तीए तरंग-करेहिं ताण पक्खालिया चलणा ||१२४८।। सहयार-तरु-तले मणि-सिलायले तरुण-पल्लवत्थरिए ।
उवविद्वा दो वि तए १४वरसेणो जंपए जेहं ।।१२४१।। 'जाणासि किं पि कारणं जेण अम्ह रुठो ताओ ?'
जेहेण भणियं- 'वच्छ ! न याणामि किंपि सम्मं किंतु ईसाए सवक्विया माया अम्ह १४४पउद्धा आसि, मए इंगिएहिं नाया । ता तविलसियं किंपि संभावेमि'त्ति । १४ वरसेणेण भणियं- 'किं ताओ वि
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org