SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ११७ सुमइनाह-चरियं पयडिय असेस-सर-गाम-मुच्छणं वेणु-वीण-रव-रम्मं । तालाणुगयं गेयं जइ वि सुणाविज्जइ एयं ।।१२०१।। तह वि हु परभव-गमणे वीसरिऊणं खलो व्व उवयारं । वच्चइ एवं पि पयं जीवेण समं न देहमिणं ।।१२१०।। चिर-पालियं पि एयं अनओवज्जिय-धणं व पज्जते । विहडइ जीवरस धुवं मित्ततिगं एत्थ दिहंतो ||१२११।। सोहग्गमंजरीए भणियं-'किं तयं ?' ति । कुमारेण भणियं ११°अत्थेत्थ खिइपइडियमणंत-वुत्तंत-संकुलं नयरं । तत्थ निवो जियसत्तू न नामनामेण गुणओ वि ।।१२१२|| तस्स सुबुद्धी मंती समग्ग-अहिगार-फुरिय-माहप्पो । तेणावि तिन्नि मित्ता विहिया विहुरुध्दरण-हेउं ||१२१३|| ताणं एक्लो सह-पंसुकीलिओ सह-उवागओ वुदि । सह-विहिय-खाणपाणो सह-विरइय-ठाण-चंकमणो ||१२१४|| बीओ पुण पव्वेसुं मिलइ तओ तस्स तेसु उवयारो । कीरइ पहाण-विलेवण-भोयण-सयणासणाइओ ||१२१५।। तईओ पुण दंसण-नमण-महुर-संभास-मित्त-संतुहो । इय निच्च-पव्व-जोहार-मित्त-जुत्तो वसइ मंती ।।१२१६|| अह दुज्जणेण केणावि अवसरं पाविउं असंता वि । मंतिस्स तस्स दोसा पुरओ रायरस पायडिया ||१२१७।। तं नत्थेि घरं तं नत्थि राउलं देउलं पि तं नत्थि । जत्थ अकारण-कुविया दो तिन्नि खला न दीसंति ||१२१८।। तत्तो राया मंतिस्स उवरि कोवं खणेण संपत्तो । अहवा राया मित्तं दिहं व सुयं व केण जए ? ||१२१ ।। उक्तं च'काके शौचं द्यूतकारे च सत्यं, सप्पै क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीबे धैर्यं मद्यपे तत्त्वचिंता, राजा मित्रं केन दृष्टं श्रुतं वा ?।।' १२२०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy