SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 1१४ सिरिसोमप्पहसूरि-विरइयं प्पएसाओ पाडेह एयाइं ।'आरोविओ तं पएसं मिठेण हत्थी । एक्वो पाओ आगासे, तिल्लि पाया गिरि-सिहरे चिट्ठति । लोएण वुत्तं-'न जुत्तं हत्थिस्स मारणं ।' रन्ना वुत्तं- 'पाडेह सिग्धं हत्थिं ।' पुणो वि मिंठेण आगासे दो हत्थि-पाया कया, दो य सिहरे | पुणो वि लोएण भणियं- 'अहो ! न जुत्तं एयं पसुं मारियं ।' तह वि राया तुण्हिक्को ठिओ | मिंठेण तिन्नि हत्थि-पाया आगासे कया, एगो सिहरे । सयल-लोएण हाहारवं काऊण भणियं- 'भो महाराय ! न जुत्तं एरिसं हत्थि-रयणं विणासिउं । पसु त्ति न एस कज्जाकजं वियाणइ, ता कुणसु पसायं | मुयसु एयं' ति । ताहे रना संलत्तं - 'भणह एयं मिठं नियत्तेहि हत्थिं ।' भणिओ अणेहि मिठो'किं समत्थो सि पच्छाहुत्तं नियत्तिउं हत्थिं ?' मिंठेण भणियं- 'जइ दोण्हं पि अम्ह अभयं देहि तो परावत्तेमि हत्थिं ।' कहियमिणं रनो, भणियं च तेण- ‘एवं होउ'त्ति । ताहे मिठेण परावत्तिओ हत्थी । ओइण्णाई दो वि | रना निव्विसयाणि आणत्ताणि । सालंकाराइं च सिग्धं पलाइउमारद्धाइं । गयाई एक्वम्मि नयरे । संझाए पसुत्ताणि देवउले । इओ य अद्ध-रत्त-समए चोरो नयराओ पुरिसेहिं पेल्लिओ तमेव देवउलं पविट्ठो । वेढियं दंडवासिएहिं देवउलं 'पभाए गहिस्सामो'त्ति । सो य चोरो जत्थ ताई तत्थ गओ | मिठो सुपरिस्संतो पसुत्तो । तीए वि कत्थूरियाइ-परिमलेण लक्खिओ चोरो । गया सा तरस पास । लक्खिया चोरेण | आढत्तो विडयणाणुरूवो ववहारो । 'उत्तम'त्ति वियाणिया फास-विसेसेण । भणियमणाए- 'को तुमं ?' तेण भणियं- 'चोरोऽहं'। तीए भणियं- 'सच्चं चिय चोरो तुम, जेण मे हिययं पि हरियं । ता किमेत्थमिहागओ सि ?!' तेण भणियं- 'दंडवासिएहि पेल्लिओ मरणभएण इहागओ ।' तीए भणियं- 'अहं रक्खामि ते जीवियं जइ मं इच्छसि ।' तेण भणियं- 'एक्वं सुवल्लं अन्नं च सुरहिं , को न इच्छइ ?, किंतु कहं मे जीवियं रक्खसि ?।' तीए भणियं- 'अहं तुमं भत्तारं भणिस्सं ।' चोरेण भणियं- ‘एवं होउ' त्ति । पहाए गहियाइं ताई दंडवासएहिं । मिंठेण वुत्तं- 'अहं न चोरो, किंतु पहिओ । एसा इत्थी मे पत्ती ।' पुच्छिया सा । तीए वुत्तं [चोरं पइ]- ‘एस मे भत्ता | [मिठं पइ एयं पुण नोवलक्खामि'त्ति । गहिओ मिठो दंडवासिएहिं । रनो साहिऊण भिन्नो सूलाए । ताहे तण्हाए सो अभिभूओ जं जं परिसं पासइ तं तं सलिलं विमग्गइ । रायकुल-संकाए न को वि देइ । ताहे जिणदासो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy