SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं - जइ अच्छराहिं बंभो, गंगा-गोरीहिं खोहिओ य हरो । गोवालियाहिं कन्हो, वय- बहुमाणो तओ को मे ? ||११०६ ।। इय कय- विविह-वियप्पो झायंतो किं पि भोयणं मोतुं । भणिओ सो मह पिउणा- 'भुंजह चिंताई किं इहिं ? ||११०७ | पुण पुण भणिज्जमाणेण तेण किं एरिसेण दुक्खेण ? | विहुराण भोयणेणं ?' ति भणिउं गहिया कइ वि कवला ||११०८|| भुत्तुत्तरं च पुट्ठो पिउणा किं दुक्खओ तुमं भयवं । निब्बंधे वज्जरियं अणेण जह- 'मज्झ मुणिणो वि ||११|| तुम्हारिस- जण - संगो दुह हेऊ जेण तुम्ह न तरामो । सोढुमऽकुसलं कहिउं च इत्तियं चिय तरामो ॥ १११०|| तो सो गओ स ठाणं 'हंत किमेयं'ति आउलमणेण । तत्थ वि गंतुं पिउणा एगंते सायरं पुट्ठो ||११११|| भणियमणेण - 'इमो सो जाओ मे वग्घ-दुत्तडी - नाओ । जं तुममलंघणिज्जो इमं च कज्जं अवत्तव्वं ॥ १११२|| तह वि हु गोरवठाणं तुमं ति साहेमि इत्थ परमत्थं । भोयण - समए दिट्ठाई तुह सुया-लक्खणाई मए ||१११३ || पिउपक्ख- क्खयकर त्ति लक्खिया सा अणेण दुक्खेण । चत्तं भोयणमुवरोहओ य तुह किंचि भुत्तं च ||१११४ || 'नाणी अवितह - वयणो य निच्चमेसो त्ति भीरुणा पिउणा । भणियं - 'भयवं । किं को वि अत्थि अत्थे इह उवाओ ?' ||११०५|| 'अत्थि' त्ति तेण वुत्तं, 'नवरं सो दुक्करो जओ भद्द ! | परिचत्तं चिय पीडं न कुणइ अवलक्खणं वत्युं ||१११६ || पाणपिया य सुया ते जइ पुण एसा कुमारिगा संती । सव्वालंकारजुया खिविउं मंजूस - मज्झम्मि ||१११७|| गंगाए पवाहिज्जइ किज्जइ संती तओ हवइ सुत्थं' । तो कुल रक्खा - कज्जे ताएण तहा कयं सव्वं ||१११८ || परिव्वायगेणावि भणिया निय-सीसा जहा- 'अज्ज गंगाए हिमवंताओ मम मंतसिद्धि-निमित्तं पूयोवगरण- पुन्ना मंजूसा आणीया । www.jainelibrary.org Jain Education International For Private & Personal Use Only १८३
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy