SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ૧૮૪ सिरिसोमप्पहसूरि-विरइयं ता गंतूण तं हिहिम-तित्थे पडिच्छह, अणुग्घाडियं आणेह, जेण मंतविग्यो न होइ' त्ति । ते वि गया तत्थ । सा य मंजूसा इमस्स नयरस्स सामिणा भीमेण नइ-जले कीलंतेण दिहा, कोउगेण गहिया, उग्घाडिया य । तओ दिहा अहं, विम्हिओ इमो, मयण-वसगेण गहिया अहं । खित्ता तत्थ मक्कडी । तहेव ठइऊण पवाहिया मंजूसा । भीमो वि विढत्त-रज्जंतरो व्व तुहमणो पत्तो इमं नयरं । परिव्वायग-सीसेहिं वि गहिऊण मंजूसा अप्पिया गुरुस्स । तओ तस्स विवेओ व्व रवी अत्थमिओ, पसरिओऽणुराओ व्व संझा-राओ, कुमइ व्व तिमिर-माला समुल्लसिया । भणिया तेण सीसा- 'अज्ज निसाए मंतसिद्धिं करिस्सं । अओ सूरे उग्गए तुब्भे हिं आगंतव्वं'ति भणिऊण पिहियं मढ-दुवारं, दवावियं तालयं । तओ 'सुंदरि ! सुहु तुहा ते गंगादेवी । तीए दिल्लो अहं ते भत्ता । ता न मे पणयभंगो कायव्वो' त्ति भणंतेण तेण उग्घाडिऊण मंजूसं छूढा तग्गहणत्थं दो वि हत्था ! तओ निरोह-कुवियाए मक्कडीए सो दंतग्गेहि गहिओ अहरे, पच्छा कवोलेसु, तओ नासग्गे । तो मयण-मूढ-मणेण भणियमणेण- 'पिए ! मुंच नासग्गं, पेम्मं खु नाइरित्तं जुत्तं' ति भणंतस्स तोडियं नासग्गं । फाडियं सव्वमंगं नहरेहि । तओ 'न एसा सा सुंदरि' त्ति कयनिच्छओ कयत्थिओ तीए । नंदणेण भणियं_ 'भद्दे ! भल्लं भल्ला परिणमइ, लावं लावा संपज्जइ । सा सुंदरी राणाह घरि छज्जइ, मढि पव्वइओ मक्वडि खज्जइ ।।११११।। सुंदरीए वुत्तं'तो सो समग्ग-रयणिं चडप्फडंतो पुणो पुणो तीए । निभिन्न-कुच्छि-वच्छो मुक्को पाणेहिं पावो व्व ||११२०।। भवियव्वया-निओएण जाओ सो रक्खसो । नाणाओ नाऊण पुव्व-जम्मं कुंद्धो भीमरस पत्तो इमम्मि नयरे । निहओ भीमो । उव्वासियं नयरं एक्वं ममं मुत्तूण | एसो य वुत्तंतो सिणेहं पयडतेण तेण कहिओ मे । रूव-परावत्तिकारयं अंजण-दुगं पि संजोइयं, तं च तए सयं चेव लक्खियं । ता महासत्त ! मोएहि इमाओ रक्खसाओ । सुहय ! सहलीकरेसु मे जोव्वणं ।' एवं सोऊण कारुण्ण-रसाउत्त-मणेण भणियमणेण-'पिए ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy