SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ૧૮૦ सिरिसोमप्पहसूरि-विरइयं एवं भणंतेण तेण पडिच्छिओ चिंतामणी । अक्खिओ अ देवीए पंचपरमिहि-मंतो, भणियं च-'पूईऊण कुसुमाइहिं इमिणा मंतेण सत्तवारे अहिवासिओ एस चिंतामणी मणवंछियं पयच्छइ । तहा इमस्स मंतस्स माहप्पेण न पभवंति भूय-पेय-पिसाय-रक्खसाइ, न कमंति पहरणाई।' 'पसाओ'त्ति भणंतो पडिओ पाएसु नंदणो देवीए । देवी वि तिरोहिया । तमेव मंतं सुमरंतेण गमियं निसासेसं पभाए जहुत्त-विहिणा पूईऊण चिंतामणी पत्थिओ सरीरठिइ-सामग्गिं । अचिंत-सामत्थओ तस्स तक्खणा चेव तत्थ संजाओ रयणमओ पासाओ | आरूढो तत्थ नंदणो, आगया अंगमद्दया, सविणयं अब्भंगिऊण कयं अणेहिं अंगमद्दणं । तओ समागयाओ सुगंधुव्वण-सणाह-पाणिपल्लवाओ तरुणीओ, उव्वट्टियाओ ताहिं नीओ विविह-मणि-किरण-रइअ-सक्वचाव-चक्कवाले विसाले पवण-विहुव्वंत-मुत्तावचूल-कय-तंडवे मज्जण-मंडवे, निवेसिओ रयणपट्टे | सुरहि-नीर-भरिय-भूरि-भिंगारेहि मणहर-गीयाउज्ज-नट्टपुव्वं एहविओ दिव्वंगणा-गणेणं, परिहाविओ दिव्व-देवंग-वत्थाई । कय-पुप्फ -विले वणो वयारो पत्तो दिव्व - नारी-निअर-पविखत्तो सक्कावयार-चेइयं । पूइऊण कुसुमगंध-पडिपट्ट्सएहिं पणमिओ भत्तिपव्वं भगवं जुगाइदेवो । करावियं नच्चंत-चारु-विलयं तुटुंत-हारलयं सलयं जिण-पुजा-कज्जागय-सागे अ-जणक्खेव-जणयं पेक्खणयं । कया चक्वेसरीए पूया । गओ सव्व-रसोवेय-विविह-खज्ज-पेज्जाइ-संपुन्नसुवन्न-थालं भोयणसालं जिमिओ नरिंद-लीलाए । गहिए अ तंबोले इंदयालं व तिरोहियं सव्वं पासायप्पमुहं । चलिओ नं दणो कुसुमपुराभिमुहं, पत्तो य तत्थ | इओ य सा ललिया नंदणमपेच्छंती परिचत्त-भत्ता ठिया ति-रत्तं । विचित्त-जुत्ति-पडिवत्ति-पुव्वं पन्नविया कुट्टणीए१८, भणियमणाए 'अवियालिंगइ अंगे भयवं धूमद्धओ धुवं मज्ा । न उ नंदणाओ अब्लो मणुओ मयरद्धय-समो वि ।।१०१२।। इमं च तीए निच्छयं तह त्ति पडिवज्जिऊण कराविया कुदृणीए"" पाणवित्ति, अप्पणा वि पयट्टा तं गवेसिउं । अन्नया दिहो कयसिंगारो घरासन्न-रच्छाए२० वोलंतो नंदणो । तीए तुरियं गंतूण सविणयमाणिओ घरं, काऊण महंत-पडिवत्तिं भणिओ- 'पुत्त ! जोत्तं किं तहा पवसणं?| Jain EdJ7317 mternational For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy