________________
१७७
सुमइनाह-चरियं
एवं ता जीवाणं अणियय-भावेण सयण-भावस्स ।। भद्दे ! भवत्थ-जीवा सव्वे परमत्थओ सयणा ||१०७०।। सव्वेसिं उवयारं सव्व-सावज्ज-विरइरुवाए । जिण-पव्वज्जाइ विणा सक्को वि न सक्कए काउं ||१०७१।। ता सव्व-जीव-लक्खण-सयणाणं पालणुज्जय-मणेण । पुरिसेणं निरवज्जा पव्वज्जा चेव कायव्वा ||१०७२|| ||१०|| एत्थंतरम्मि कमलावईइ विरहाउराइ संलत्तं । 'पिययम ! अहं पि संपइ हिय-वयणं किं पि जंपेमि ||१०७३।। अइ-लोह-गहग्गहिया जीवा पावंति आवइं गरुयं । उहित्तणं पवना दिहंतो कुट्टिणी एत्थ' ||१0७४|| कुमारेण वुत्तं- ' का सा कुट्टिणी ?' | कमलावईए भणियं- 'सुण, 'अत्थि पुरं कुसुमपुरं पुरीण कुसुमावयंस-सारिच्छं । सर-वावी-कूव-पवाए पवडियाणंद-संदाहं ||१०७५।। तुगं-सुरभवण-कंचण-कलस-समूहो नहंगण-दुमस्स । परिपाग-पिंगफल-निवह-लीलमवलंबए जत्थ ||१०७६|| तत्थ रिउ-रमणि-नीसास-पवण-सिंधुक्किय-प्पयावग्गी ।
वग्गंत-तुरयवग्गो राया रिउमद्दणो नाम ||१०७७।। तस्स निय-जणयावमाण-विणिग्गओ गयण-विउलासओ सयलकलाकलाव-कुसलो सलोण-सव्वंगोवंगो बंगाहिव-नंदणो नंदणी रायपुत्तो ओलग्गइ, लग्गई य सो निय-गुण-गणेण मणम्मि नरवइणो । वियरेइ राया तस्स विउलं वित्तिं । सो उदारयाए विच्चइ "नड-विडवेसा-भट्ट-चट्ट-कज्जेस् । कयाइ परिब्भ मंतो दिहो ललियलावण्णावगनिय-ललियाए ललिया-नामाए गणियाए । ससिणेहं निज्झाइओ चिरं । पेसिया "दासी । गंतूण तीए भणिओ- 'देव ! अम्ह सामिणी ललिया विनवेइ- एत्थ आगमणेण पसायं कुणह ।' आगओ नंदणो | आढत्तो वीणाइ-विणोओ । अक्खित्ता सा । भणियमणाए- नियं चेव तुह एयं गिहं, ता एत्थेव वसियव्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org