SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ૧૭૬ सिरिसोमप्पहसूरि-विरइयं कुबेरदत्तेण कुबेरदत्ता पेसिया स-गिहं । तीए वि तहेव पुच्छिया जणणी । जणणीए"" वि जहावत्तं कहियं । कुबेरदत्ता तेण निव्वेएण पव्वइया । पवत्तिणीए सह विहरइ । मुद्दा अणाए संगोविऊण अप्पणो पासे धरिया । पवत्तिणीए वयणेण तिव्व-तवच्चरण-पसत्ताए कुबेरदत्ताए ओहिनाणं समुप्पन्नं । आभोइओ अणाए कुबेरदत्तो कुबेरसेणा-गिहे वट्टमाणो, पुत्तो य ते ण से जाओ । चिंतियं अणाए- 'अहो अन्नाण-वसगाणं अकज्जकारितणं'ति । तेसिं संबोहणत्थं अज्जाहिं समं विहरमाणी महुरं गया कुबेरदत्ता, कुबेरसेणाए गिहे वसहिं मग्गइ । तीए वि वंदिऊण भणियं- 'अज्जा ! अहं नाममित्तेण गणिया कुलवहु-वेसेण चिहामि । ता तुम्हे गिहेगदेसे विवित्ते वसह'त्ति अणुमए ठिया तत्थ कुबेरदत्ता । कुबेरसेणा वि दारयं साहुणीण पासे निक्खिवइ । कुबेरदत्ता तेसिं पडिबोहणत्थं दारयं जंपेइ - 'बालय ! भाया सि मे १, भत्तिज्जो सि मे २, देवरो सि मे ३, पुत्तो सि मे ४ । जस्स तुमं पुत्तो सो मे भाया १, पिया २, पुत्तो ३, भत्ता ४, ससुरो य ५ । जीसे गब्भाओ जाओ सि सा वि मे माया १, सासू २, सवत्ती ३. , भाउज्जाया य ४ । तं तहा-संलावं सोऊण कुबेरदत्तं साहुणिं वंदिऊण कुबेरदत्तो पुच्छेइ- 'अज्जे! कह इमं इक्वेक्कविरुद्धं असंबद्धं कित्तणं करेसि ?।' अज्जा भणइ- 'सावय ! सच्चं एयं । ओहिनाणेण उवलद्धं मए ।' कुबेरदत्तेण भणियं- 'कहं चिय ?' सा भणइ-'बालओ भाया मे, जेण दोण्हं पि एक्का माया १ । भत्तिज्जओ वि, जेण मे भाउणो पत्तो २ । देवरो य मे, जेणं भत्तार-भाया ३ | पुत्तो य, जेण मे भत्तार-सुओ ४ । बालगस्स वि जो पिया तुमं सो मे भाया, जेण दोण्हं पि एक्वा माया १ । पिया य, जेण मे मायाए भत्ता २ । पुत्तो य, जेण मे सवत्तीए पुत्तो ३ । भत्ता य, जेणाहं तए परिणीया ४ । ससूरो य, जेण मह सासूए कुबेरसेणाए तुमं दईओ ५ | जीए गब्भाओ जाओ त्ति सा वि मे माया, जेणाहं तीए गब्भे उप्पन्ना १ । सासु य, जेण मे भत्तुणो कुबेरदत्तस्स माया २ । सवत्ती य, जेण मे भत्तुणो कुबेरदत्तस्स भज्जा ३ । भाउज्जाया य, जेण मे भाउणो कुबेरदत्तस्स भज्जा ४ ।' तओ अज्जाए मुद्दा दंसिया । कुबेरदत्तो तं तारिसं जाणिऊण जाय-तिव्व-संवेगो 'अहो ! अन्नाणेण एवमहं कारिओ त्ति पव्वइओ गुरु-समीवे | गरुयं१२ तवच्चरणं च काऊण देवलोगं गओ । कुबेरसेणा वि गहिय-गिहत्थव्वया जाया अज्जा वि, पवत्तिणी समीवे गया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy