________________
१७५
सुमइनाह-चरियं
कुमारेण भणियं'उद्दाम-काम-कमणीय-कामिणी-चक्क-चंकमण-महरा । विगय-परचक्क-विहुरा महुरा नामेण अत्थि पुरी ||१०६८।। एक्वा वि सयल-तइलोक्व-विजय-कज्जे अणंग-नरवइणो । तत्थ य कुबेरसेणा सेण व्व विलासिणी अत्थि ||१०६१।।
सा य पढम-गब्भेण खेईया जणणीए विज्जस्स दंसिया । तेण भणियं--- 'जमल-गब्भ-दोसेण एईए बाहा, न उण कोइ वाहि-दोसो' | एवं नाऊण जणणीए भणिया- 'पुत्ति ! मा पसव-काले ०७सरीरपीडाओ होउ ति गालेमि ते गब्भं ।' तीए न इच्छियं । जाओ दारओ दारिया य । जणणीए भणिया- 'उज्झिज्जंतु दुक्खकारयाणि एयाणि ।' तीए भणियं- 'जइ ते निब्बंधो ता दस-रत्तं पोसिज्जंतु ।'करावियाओ तीए दुवे कुबेरदत्त-कुबेरदत्ता-नामंकियाओ मुद्दाओ । पुल्ने दस-रत्ते मंजूसाए रयणपूरियाए छोटूण जउणा-नईए “पवाहियाइं दो वि । भवियव्वयाए सोरियपुरे पच्चूसे दोहि इब्भदारएहि दिहा मंजूसा | गहिया तेहि । दिहाणि ताणि । एक्वेण कुबेरदत्तो गहिओ, बीएण कुबेरदत्ता । कमेण संवट्ठियाणि । पत्ताणि कामकरि-कीलावणं जोव्वणं । कओ तेसिं परोप्परं वीवाहो । वित्ते वीवाहे वहू-वरेहिं जूयकीला काउमारद्धा । सहीहि कुबेरदत्त-हत्थाओ मुद्दा गहिऊण कुबेरदत्ताए हत्थे दिन्ना । पलोइया तीए। जाव सरिस-घडणाओ दो वि मुद्दाओ चिरंतणीओ त्ति कलिऊण चिंतियं तीए- 'केण कारणेण मन्ने एवमेयं ति नूणं अम्हे भायभंडाइं० । न य मे कुबेरदत्ते भत्तार-बुद्धी, नयावि कुबेरदत्तस्स मइ भज्जा-बुद्धी । ताव भवियज्वं एत्थ कारणेणं' ति चिंतिऊण दो वि मुद्दाओ वरस्स हत्थे ठवियाओ । तस्स वि पेच्छंतस्स तहेव चिंता समुप्यन्ना । सो वि वहए मुदं अप्पिऊण गओ माउ-समीवं । सवहे दाऊण पुच्छिया माया । तीए १०गरुय-निब्बधं नाऊण जहहियं सिहं । तेण भणियं- 'अम्मे ! तब्भेहिं जाणमाणेहिं अजत्तं कयं ।'तीए भणियं'सरिस-रुव-दंसणाओ तुम्हाणं अणुरूवो जोगो'त्ति मोहिया अम्हे | ता होउ, पुत्तय ! हत्थग्गह-मेत्तेण दूसियाइं तुब्भे, न उण पावं समायरियं । अहं विसज्जेहामि दारियं स-गिहं । तुमं पुण दिसायत्ताए पत्थिओ सि । तओ नियत्तस्स अन्नाए सह संबंधं कारविस्सामि ।' ‘एवं होउ'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org