________________
१७४
सिरिसोमप्पहसूरि-विरइयं वढे पि अपेच्छंता तत्तो ते बिति अहह पेच्छामो । केणावि कारणेणं अज्ज न कज्जं न वढं च ।।१०५६।। तो जइ सेट्ठी कज्जो संते भवणम्मि भूरि विभवभरे । न कुणंतो अइलोभं ता निहणं नेय वच्चंतो ||१०५७|| एवं तुमं पि पिय ! लोभ-परवसो मा करेसु वय-गहणं ।
जं सज्झं वय-गहणेण तुज्या तं किं अपरिपुण्णं ? ||१०५८।। अवि य
पुरिसस्स वयं इणमेव सयणवग्गस्स जं समुद्धारो । सिर-तुंड-मुंडणं पुण काउरिस च्चिय कुणंति वयं ||१0५१|| सयणेहि देवयाराहणाइं काउं मणोरह-सएहिं । लद्धो सि तेण तेसिं मणोरहे किं न पूरेसि ?||१0६01| ||9|| कुमारेण भणियं'चिरमुवयरिया चिर-पुप्फवासिया पालिया य जइ वि चिरं । तह वि ह सयणा मरणाओ रक्खिउं न खमंति नरं ||१०६१|| एक्को च्चिय मच्चु-मुहं वच्चइ अच्चंत-कय-करुण-सद्दो । वीसरिय-सयल-तक्कय-सुकया चिटंति इह सयणा ||१०६२|| सयणाण कए मणुओ पावाई करेइ बहु-पयाराई । एक्को चिय सहइ पुणो पाव-फलं नरय-कुहरम्मि ||१०६३|| चुलसीइ-जोणि-लक्खेसु संसरंताण एत्थ जीवाणं । परमत्थेणं सव्वे सव्वेसिं बंधवा हुंति ||१०६४|| जे के वि हु जीवाणं परोप्परं संभवंति संबंधा । एक्वेक्वेणं एक्वेक्वयस्स तेऽणंतसो पत्ता ||१०६५।। जीवाण बहुय-जम्मेसु बहुविहा जं हवंति संबंधा । तं न हु चोज्जं चोज्जं जं पुण ते एक्व-जम्मम्मि ।।१०६६।। एत्थ य कुबेरसेणा कुबेरदत्तो कुबेरदत्ता य । जिणपुंगवेहिं दिहा बहु-संबंधेसु दिहंता ।।' १०६७।।
लीलावईए भणियं - 'नाह ! का कुबेरसेणा ? को वा कुबेरदत्त ? त्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org