SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं १७३ अन्नया साहसमवलंबिऊण जहादिडं सव्वं सेहिणो रहसि साहेइ । सेहिणा'०४ भणियं- 'अरे थावरय ! तत्थ-गएण ताणि कणय-इटालाणि किं न तए आणीयाणि ?।' तेण वुत्तं- 'भएण वहुयाणं न सक्किओ अहं नीहरिउं वट्टाओ ।' सेहिणा वुत्तं- 'अरे अकम्मणो काउरिस-सिरोमणी ! तुमं पेच्छ, अहं तत्थ गंतूण ताणि आणिस्सं, परं तुमए तुहिक्केण ठायव्वं ।' अन्न-दिणे भणिया सिहिणा घरिणी- 'अहं गामे गमिस्सं, अओ मम जोग्गं करेह संबलं ।' तीए वि काऊण समप्पियं तं । निग्गओ गिहाओ सेही । गमिऊण बाहिं दियहं रयणीए अलविखओ पविहो वदृब्भंतरं । वहुयाओ वि कयसिंगाराओ समागयाओ वट्टे । भणियं लच्छीए- 'हले रंभे ! अज्ज तुज्ज वारओ, ता तुमए उप्पाडियव्वं वढें ।' चडियाओ तिन्नि इयरीओ | पुव्वक्कमेण पत्तं कणयपुरे वढे, मुक्वं बाहिं, पत्ताओ ताओ पुरब्भंतरं ।। १० सिही वि हु नीहरिउं तत्तो सोवन्न-इट-खंडेहिं । पूरइ समंतओ तं वढे १० वटुंत-लोहभरो ||१०४८|| ताओ वि कीलिउं तं पत्ताओ तहेव संनियत्ताओ । तत्तो भणियं निब्भर-भारक्वंताइ रंभाए ||१०४।। अज्ज हला ! अहं केणावि हेउणा वट्टमक्खमा वोढुं । ता गच्छह गयणयले खिवामि वढं जलहि-मज्झे ||१०५०।। तो सिहिणा पलत्तं- 'वहुयाओ ! मा करेह पावमिणं । जम्हा तुम्ह ससुरओ एत्थ विवज्जामि कज्जो हं ||१0५१|| इय पत्थणापरो वि हु ससुरो दीणं पयंपमाणो वि । 'विनायमम्ह चरिय'ति ताहिं जलहिम्मि जं खित्तो ।।१०५२।। 'मा डहसु गहिल ! गामं'ति जंपिए संभरावियं सुहु । इय अक्खाणयमेयं जयम्मि तं पायडं जायं ||१०५३।। वहुयाओ आगयाओ स-गिहं तत्तो पभाय-समयम्मि । कज्जं सेटिं दहुं निय-निय-कज्जेण इंति जणा ||१०५४|| कज्जं अपेच्छमाणा 'जा कज्जो एइ ता पडिक्खामो । एयम्मि य उवविसिउं'ति चिंतिउं जंति वट्टम्मि ||१०५५|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy