SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १७१ सुमइनाह-चरियं न होइ ?।' रायपुत्तेण भणियं- 'सेहि ! नेह-गहिलो सि । किं न सुमरेसि निय-धूयं अग्गि-दडं ? ।' सेहिणा भणियं- 'सच्चं, सरिसत्तणेण मूढो म्हि । तह वि धूया-सरिस त्ति पडिवन्ना इमा मए धूया । ता तए जं न पुज्जइ तं मह हट्टाओ घेत्तव्वं ।' इय भट्टिणीए चरियं दडं सोउं च सेहि-धूयाए । सद्दहइ 'इत्थि-चरियं गहणं' ति मणम्मि जयवम्मो ||१०४४|| एसो अवीससंतो महिलासु समुल्लसंत-वेरग्गो । सीलंधर-गुरु-पासे गहिय-वओ साहइ स-कज्जं ||१०४५।। ता भद्दे ! 'इत्थी-चरियं गहणं' मुणंतो अहं पि कहं इत्थीसु रई करेमि ? त्ति ||८|| एत्थंतरे लीलावईए भणियं- 'नाह ! वय-गहणं ताव करेसि पुलोवज्जणकए पुग्नं व अज्जेसि सयल-मणहर-पयत्थ-संपत्ति-निमित्तं । सा य अत्थि चेव तुह तहाहि - चिंतियमेत्त- संपज्जमाणमणवंछियत्थसत्थे पसत्थे पत्थिव-कुले जम्मो, आरोग्गं मणहरं, सयलकलाकलाव-कुलहरं अहरिय-रइरमण-रूवरेहं देहं, तरुणि-लोयणलिहिज्जंत-लायन्नमयपुग्नं तारुघ्नं, अणुकूलमणो गुरुयणो, १००गरुयरायकूलुप्पण्णाओ गाढाणुराय-संपुण्णाओ विणय-सज्जाओ भज्जाओ इय पुण्ण-पावणिज्जे पयत्थ-सत्थम्मि तुज्या संपन्ने । पुन्नरस अज्जणं जं अज्ज वि पिसुणेइ तं लोहं ||१०४६।। लोहो य वज्जणिज्जो विउसेण अणत्थ-सत्थ-मूलम्मि । अभिभूओ तेण नरो लहइ खयं कज्ज-सिहि व्व ।।' १०४७।। कुमारेण भणियं- 'को सो कज्ज-सिही ?' लीलावईए भणियं 'अस्थि वित्थिन्न-वावी-कूव-सरोवराराम-रमणिज्जं रायपुरं नयरं । तत्थ अत्थोवज्जण-सज्जो पयईए चेव कय-परकज्जो कज्जो सेही । तस्स सहावओ विलसंत-लज्जा अणवज्जा वज्जा भज्जा । ताणं च विसयसुहमणुहवंताण जाया मोहण-सोहण-मल्हण-पल्हणाभिहाणा चत्तारि पुत्ता । गहिय-कलाकलावा पत्ता जोव्वणं । परिणावियाओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy