________________
.
१६७
सुमइनाह-चरियं
रयणावलीए भणियं - 'नाह ! को सो जयवम्मो ? ' कुमारेण वुत्तं-- 'धायईसंड-दीवस्स भारहे नयरमत्थि लच्छिपुरं । जं गयण-मग्ग-संलग्ग-फलिहसालं विसालं पि ||१०३१।। तत्थ निवो जयवम्मो जस्स करे संगरे गवलकंती ।
करवालो छज्जइ विजयलच्छि-मयनाहि-तिलओ व्व ।।१०४०।। कयाइ सुहोवविहस्स तस्स समागया पसत्थ-सत्थ-परिकम्मियमइणो विउसा | पारद्धा तेहि समं गुही । भणियं रन्ना- 'किं गहणं ?'| तेहि भणियं— 'इत्थी-चरियं । जओ
सायरजल-परिमाणं सुरगिरि-माणं तिलोय-संठाणं ।
जाणंति बुद्धिमंता महिला-चरियं न याणंति ||१०४१|| रला चिंतियं- 'किं सत्तं, को ववसाओ, किं वा साहसं तासिं ? जं इमे एवमुल्लवंति । ता मए अज्ज कीए महिलाए चरियं पेच्छियव्वं'ति विम्हिय-मणो रयणीए पावरिऊण अंधयार-पडं, वंचिऊण पाहरिए निग्गओ गेहाओ | गओ अग्गिसम्म-भट्टरस गेहं । कुणइ १४वेओग्गारं । भणिओ भट्टेण- ‘भद्द ! किं मग्गसि ?' । रन्ना भणियं-- 'मह देसंतरागय-बंभणरस देहि वासं ।' भट्टेण वुत्तं- 'नत्थित्थ वासओ ।' रन्ना वुत्तं- उत्तमं तुमं बंभणं भ(जा)णिय अहं बंभणो समागओ | न य . सुद्दगिहेसु वसंति बंभणा ।' भट्टेण वुत्तं- 'जइ एवं ता कुडीरए वससु ।' ठिओ राया । एत्थंतरे भणिओ भज्जाए भट्टो- 'गिण्ह पुत्तं । तुह भायगेहे अज्ज छही । तत्थ अक्खवत्तं दाऊण जाव आगच्छामि ।' भट्टेण भणियं– 'न तुमं आगमिस्ससि सिग्धं । पुत्तो पुण रुयंतो ममं कयत्थिरसइ । ता. पुत्तं घेत्तूण वच्च ।' भट्टिणीए भणियं- 'तत्थाहं किं करिस्सं ? | उज्डिाऊण सुयं सिग्घमागमिस्सं ।' पुत्तं भट्टस्स अप्पिऊण निग्गया भट्टिणी ।
राया वि 'तत्थ पेच्छामि बहु-जुवइ-चरिय'ति चिंतयंतो लग्गो तीए पिडओ । पत्ता भट्टिणी हट्टमग्गे । मिलिओ तीए कय-संकेओ कोइ जुवाणओ । तेण भणियं.--. 'विहिय-सिंगारा कत्थ पत्थिया सि ? ।' तीए भणियं- 'वद्धावणय-कज्जेण देवर-गिहे । सिग्घं आगमिस्सामि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org