________________
१६५
सुमइनाह-चरियं
पय-पक्खालण-हेउं उवहियाए पुरो जिणमईए ।
नासं व वंचगजणो छुरियाए छिंदए नासं ||१०२०।। तओ उच्छलिओ हाहारवो, मिलिओ सयण-वग्गो । भणिओ अणेहिं वरदत्तो- 'आ पाव ! निक्करुण ! अणाकलिऊण कुलकलंकं, अगणिऊण सयण-सिणेह, अविभाविऊण उभय-लोय-दुहावहत्तणं किं तए ववसियमेयं ? । नत्थि ताव इमीए सयल-गुणमईए जिणमईए तणुम्मि तिल-तुस-तिभाय-मित्तो वि दोसो । जओ एईए अकलंकं कुलं, उत्तमा जाई, मणोहरं रूवं, महुरालाविणी वाणी, विणय-कुलहरं आयरणं, परपुरिस-पलोयण-परम्मुहा दिही, आवज्जिय-सज्जणा लज्जा, सरयससहर-निम्मलं सीलं ।'
इओ य मुणिय-वुत्तंतेहिं रायपुरिसेहिं आयडिऊण नीओ वरदत्तो रायपासं । भणिओ रखना - 'भद्द ! किं इमीए तुह भज्जाए अवरदं ? जेण तए अकहिऊण रायकुले सयं चेव निग्गहो कओ ? ।' वरदत्तेण वुत्तं'देव ! मम अत्थि सागरओ मित्तो। सो जाणाइ इमीए अवराहं ।' रन्ना वुत्तं- 'तो तं चेव आणेह ।' आरक्खिएहिं गवसंतेहिं कहिं पि वणनिगुंजे नासंतो पत्तो सागरओ बंधिऊण आणि रायपासं । वुत्तो रन्ना- 'अरे दुरायार ! किमवरद्धं इमीए महासईए ?' । सो अ सज्झसवस-कंपंतगत्तो जाव न किंपि जंपइ ताव प्पहओ कसप्पहारेहिं । कहिओ अणेण जहडिओ वुत्तंतो | कुद्रेण रन्ना 'दो वि दोसकारिणो'त्ति खित्ता गुतीए ।
एत्तो य जिणमई सा तमवत्थं पाविया वि निय-पइणा । तं पइ पओसलेसं पि नेव हियए समुव्वहइ ||१०२१|| कलुसाओ कुलवहुओ न हुंति दइएहिं दुमियाओ वि । पीडिज्जंतीओ वि हु महुर च्चिय उच्छुलहीओ ||१०२२|| अवि यजिण-पवयण-वयणामय-भाविय-चित्ता पयंपए एवं । 'मह चेव भवंतर-निम्मियस्स कम्मरस फलमेयं ।।१०२३।। जओसव्वो पुवकयाणं कम्माणं पावए फल-विवागं । अवराहेसु गुणेसु य निमित्त-मित्तं परो होइ ||१०२४|| किं च - निय-नासिया-छयणे वि मह नत्थि निब्भरं दुक्खं । काओ विडंबणाओ जीवा न लहंति कम्मवसा ? ||१०२५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org