SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १६३ . सुमइनाह-चरियं जिणमई- ‘रुद्ददेव-सेहिणो वहुयाए सह तुह भत्ता जं रहसि मंतेइ तत्थ जाणसि तुमं किंपि कज्जं ? | सरल-सहावाए भणियमणाए- 'जाणइ तुह वयंसो इम, बीयहियंगभूओ तुमं वा जाणासि | सागरएण भणियं- 'अहं जाणेमि मंतण-कज्ज, परं तं अपुच्छिओ कहं कहेमि ?' | जिणमईए वुत्तं'अहं पुच्छामि किं तयं ?'ति । सागरएण वुत्तं - 'सुयणु ! जं मज्ा तए कज्जं तं तीए वि तस्स' । अविनायभावाए भणियं अणाए- 'किं मए तुज्झ कज्जं ?' । तेण भणियं- 'तं एक्वं, तुह पई मोत्तूण कस्स पुरिसस्स रसंतरवेइणो वियहस्स तुमए न कज्जं ?' । तं च दुरहिलास-पिसुणं सुणिऊण सवण-दुस्सहं तव्वयणं समुप्पन्न-कोवाए ओणयमुहीए साहिक्खेवं भणियमणाए २ निल्लज्ज ! अणज्ज ! चिंतियमिणं पावं कहं चिंतिअं, चित्ते वा तुमए कहं पुण तयं वायाएँ उच्चारियं ? | धिद्धी तुज् अचेयणस्स चरियं, किं मन्नसे अत्तणो, तुल्लं मज्झ पई पि, मित्तमिसओ हालाहलं हा तुमं ।।११८|| ता गच्छ पाव !, पउरं पावं पावस्स दंसणेणावि ।' इय धिक्वारिओ सो तक्करो व्व ततो वि निक्खंतो ||१११।। दिडो वरदत्तेणं गोहच्चाकारओ व्व मलिणमुहो । भणिओ- 'उब्विग्गो विव लक्खिज्जसि हेउणा केण ?' ||१000।। सो जंपइ नीससिउं, जडिम-निमित्तं व हिमगिरि-समीवे । 'उव्वेय-कारणं किं पुच्छसि जीवाण संसारे ? ||१00१|| न य कहिउं सक्विज्जइ पयासिउं नेय तीरए जं च । तं अट्ठाणवणं पिव इह किंपि नरस्स आवडइ ।।१00२।। इय भणिय कवड-पयडिय-अंसुजलोहलिय-लोयणे तम्मि | विरए वरदत्तो वि हु चिंतिउमेयं समाढत्तो ||१00३।। 'एयरस धीरिमाए अकहंतस्सावि अंसुपूरेण | धूमेणं मुणिज्जइ हुयवहो व्व गरुओ" मणुव्वेओ ||१00४|| अह भणइ - 'कहसु उव्वेय-कारणं जइ न तं अवत्तव्वं । मह संविहत्त-दुक्खो लहुईय-दुक्खो तुम होसु ।' १००५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy