________________
૧દર
सिरिसोमप्पहसूरि-विरइयं सयल-मणोरहाणं वच्चए कालो, केवलं निरवच्चत्तण-दुक्खं दूमेइ मणं । तओ आराहिया अणेहिं कुलदेवया । तीए वि दिनो वरो । तप्पभावेण जाओ पुत्तो, वद्धावणय-पुव्वं कयं वरदत्तो ति से नामं । वडिओ देहोवचएणं कलाकलावेण य पत्तो जोव्वणं । बालभावओ चेव नियहियय-निव्विसेसो इमरस उज्जयस्स वि अणुज्जओ सागरो नाम मित्तो । कयाइ नियय-पासाय-कुहिम-तले सही-समया कंदय-कीलाए वहती दिहा वरदत्तेण एगा कन्नया । भणियमणेण- 'मित्त ! पेच्छ पेच्छ अच्छेरयं ।
वलईकएण चेलंचलेण हारेण वेणिदंडेण ।
छत्तत्तयं व विरयइ भमिब्भमंती इमा बाला ||११७||
अहो ! इमीए निरुवमं रूवं, असामण्णं लावण्णं । एसा खु जंतप्पओग-चंचल-मणि-सालभंजिया-लीलमवलंबए । पयावइ त्ति पत्तकलंकेणावि कमलासणेण जं न अंगीकया नूणं । इमीए तेय-तिरोहियनयणप्पसरेण न सम्ममुवलद्धा । ता कहसु कस्स इमा सुय ?' ति । मित्तेण भणियं- वयंस ! इहेव वत्थव्वगस्स निय-कुल-कमल - कमलबंधुणो बंधुदत्त-सिहिणो बंधुमईए भारियाए गब्भ-संभवा जिणमई नाम धूया । तीए वि उदग्ग-सोहग्ग-सागर-तरंग-सरिच्छे हिं तिरिच्छऽच्छि-विच्छोहेहिं पेच्छिओ वरदत्तो । मुणिय-तब्भावेण नीओ गिहं सागरएणं । तं चेव मुद्धडमुहिं चिंतयंतो परिचत्तो घर-वावारो, पसुत्तो सयणिज्जे, तत्त-सिलायल-पक्खित्तो व्व मीणो तल्लुविल्लिं कुणंतो दीहं नीससंतो अच्छिउं पवत्तो । तं च तहाविहं जाणिऊण जणएण पुट्ठो सागरओ- 'वच्छ ! मुणसि वरदत्तस्स असत्थावत्थाए कारणं ? | तेण कहियं सव्वं । तओ वसुमित्तेण मग्गिओ बंधुदत्तो - 'मह सुयस्स देसु निय-धूयं ति । तेण वुत्तं- 'जुत्तमेयं, को अन्नो तुमाहिं तो वि उत्तमो ? परं मम अत्थि नियमो सो सावगरस चेव निय-धूया दायव्व त्ति' | नियत्तो वसुमित्तो | तेण कहियमेयं पुत्तस्स । तेणावि तयत्थिणा पडिवण्णं मुणिसयासे सावगत्तणं । परिणयं भावओ । मुणियमिणं बंधुदत्तेण । दिन्ना जिणमई । वत्तो वीवाहो | जाओ परोप्परं वीसंभो । विसयसुहमणुहवंताणं ताणं वच्चए कालो । ... कयाइ वरदत्ते बाहिं पत्ते समागओ गिहं सागरओ । भणिया तेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org