SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १५८ सिरिसोमप्पहसूरि-विरइयं जो न हवेज्ज पमोओ तिलोयसामित्तणम्मि पत्ते वि । सो तुम्ह दंसणे अज्ज नाह ! अम्हाण संजाओ ||१६८|| तुम्ह मुहचंदमवलोईऊण पय-पंकयं च नमिऊण । अमय-समुद्द-निमग्गं व मन्निमो नाह ! अप्पाणं ||१६|| ता किमिह कारणं कहसु अम्ह भयवं ! अणुग्गहं काउं । तो गुरुणा वागरियं - 'अवहिय-हियया निसामेह ||१७०।। जाइमउम्मत्त-मणा तुब्भे दिय-दारया सियाला य । रासह-सुणहा जाया वाणिय-पुत्ता य चोर-हया ||१७१।। कंठगय-जीवियव्वा मए विइन्नमणुसासणा पुव्वं । पंचपरमेट्ठि-मंतं सोउं संपन्न-परिओसा ||१७२।। जाया रायकूमारा एएणं कारणेण मं दहं | संपइ दुवे वि तुब्भे भद्दा ! आणंदमुव्वहह ।।१७३|| तो जाय-जाइसरणा चलणेसु विलग्गिऊण ते दो वि । जंपंति जं परुवियमेयं तुब्भेहिं तं सच्चं ||१७४|| तो गुरुणा वागरियं- पुव्वं पावस्स विलसियं दिहं । . तुब्भेहिं संपयं पुण पंचनमोक्कार-जणियस्स ||१७५।। पुनस्स य फलमउलं पच्चक्खं अणुहविज्जए एयं । ता पुजवुट्ठि-हेउं पमायरहिएहिं जईयव्वं ||१७६|| पुलवुड्डीए उण उवाओ जीववह-पमुह-पावासव-परिच्चाएण, कोहाइ-कसाय-निग्गहेण, सद्दाइ-विसय-परिहारेण, असुह-मण-वयणकाय-निरोहेण, दुद्दमिदिय-दमणेण, सव्वहा अविरइ-वज्जणेण, चारित्तपवज्जणेणं ति । तओ वीरसेणस्स विप्फुरियं वीरियं, उल्लसिया विसुद्धवासणा, नियत्ता विसय-तण्हा, आविब्भूओ चरण-परिणामो । भणियं अणेण- 'भयवं ! आपुच्छिऊण जणणि-जणए तुम्ह पायमूले पव्वज्जापडिवज्जणेण जाणवत्तेणेव समुई नित्थरिउमिच्छामि संसारं' । मुणिणा भणियं- 'देवाणुप्पिय ! मा पडिबंधं करेह' त्ति । तओ वंदिऊण गुरु चलिओ वीरसेणो, इयरो य असंजाय-कुसल-परिणामो | पत्ता दो वि गिहं । भणिओ वीरसेणेण सूरसेणो---- ‘वच्छ ! तुमए वि पीयं भयवओ वयणामयं, अवगयं संसार-सरुवं, जाणिओ सुहाऽसुह-विवागो, पुव्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy