SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १५५ सुमइनाह-चरियं दुरायार ! अम्ह खेत्ते विद्यालं करेसि ! न याणेसि अत्तणो जाइ ?, न संचरसि दूरेणं ?' ति भणंतेहिं तहा पहओ लेटुप्पहाराइहिं जहा मुक्को जीविएणं । सो य अदृज्झाण-दोसओ समुप्पन्नो तत्थेव खेत्ते पन्नगो । अन्नया रक्खणत्थं खेत्ते पसुत्ता रयणीए रुद्द-खंदा, कह वि भमंतेण पन्नगेण [दिहा], दह्ण पुव्व-भव-वेराणुबंधवसा पन्नगेण दहो एगो । 'दहो' 'दहो'त्ति पुक्वरियमणेण । 'किं' 'किं' ति भणंतो उहिऊण गवेसंतो बीओ वि डक्को तेण | अकयप्पडियारा मया दो वि, उप्पन्ना तत्थेव खेत्ते कोल्हुया । इओ य समुप्पलोहिनाणो नाणसुरो नाम समागओ तत्थ मुणिवरो । सुर-विरइए निसनो सुवन्नकमले । समागओ गामलोओ वंदणत्थं । पवत्तो धम्ममाइक्खिउं भयवं । समये सुय-खेयमुव्वहंतेण पुट्ठो गोविंद-माहणेण– 'भयवं ! मह सुया कत्थ उप्पन्ना ?'| मुणिणा भणियं- 'भद्द ! जाइमयावलित्तत्तणओ पूव्व-विणासिय-चंडाल-दारयजीव-सप्पेण डक्वा समाणा समुप्पन्ना इहेव खेत्ते कोल्हुया । पत्ता पोढभावं । अज्ज पुण संझाए तुह करिसगेहिं खेत-विमुक्ताई रयणिवुह-जलहर-सलिल-सित्ताई नाड(डि)याइं गड्डीए अच्चत्थं भक्खिऊण . उप्पन्न-सूलवेयणा मया दो वि खेत्त-पज्जते पडिया चिट्ठति । एयं सोऊण पलोइया गंतुण गोविंदेण लोएण य । दहण तहाविहे ते, "अहो ! नाणाइसओ भयवओ, अहो ! थेवरस वि कम्मुणो दारुणो विवागो'त्ति भणंतो गोविंदो सेस-लोओ य वेरग्गमुवगओ पवनो जिणप्पणीयं धम्मं । एत्तो य ते मया समाणा कोल्हुया इहेव भारहे वासे पइहाणे नयरे ऊसदिन्न-रयगस्स घर-रासभीए गब्भम्मि एगो य रासहो, अवरो य घरसुणिगाए कुच्छिम्मि सुणओ, जाया दो वि । परोप्पर-सिणेहेण ललमाणा पत्ता पोढभावं । अन्नया आहेडय-प्पिउगो बालो राया तेणंतेणं वोलइ जाव दाहिण-दिसिहिएण रसियं रासहेण, तस्स सई सोऊण तन्नेहमोहिओ गओ वामभागाओ दाहिण-दिसं सुणओ, 'अवसउणो'त्ति काउं आहया दो वि एक-सेल्लेणं, मया समाणा विचित्तयाए कम्मणो तहाविहभद्दग-भावित्तणेण तम्मि चेव नयरे आणंद-सिद्विणो सुनंदाए भारियाए चंदण-नंदणा नाम उप्पन्ना जुयलत्तणेण दो वि पुत्ता । वडिया देहोवचएणं कलाकलावेण य । परिणाविया कुल-सील-जाईओ कनयाओ । "सुविणिंदयाल-सरिसत्तणओ जीवलोयस्स उवरओ आणंद-सेही । दो वि जाया निराणंदा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy