SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सिरिसोमप्पहसूरि - विरइयं अनियला गुत्ती, अपित्तोदओ दाहज्जरो, अणिंधणो जलणो, अविसो मुच्छागमो, अभोयणा विसूइया । एयप्पसत्ता न याणंति कज्जाकज्जं, न बुज्झति हियाहियं, न वियारिंति जुत्ताजुत्तं न मुणंति धम्माधम्मं, न गणंति गम्मागमं । तं एयं सलिलं तण्हा - विसवल्लरीणं, गोरिगीयं करणहरिणाणं, धूम - पडलं सच्चरित - चित्तवित्तीणं, मसाणं पमाय-पिसायाणं, विज्झारन्नं धण-मय-मयगलाणं, दिणावसाणं सव्वाऽविणय-अंध्याराणं. वम्मिय - बिलं कोहावेग-विसहराणं, आवालयं विसयमत्त-वालयाणं, रंगंगणं इस्सरिय-वियारनडाणं, समुद्दमज्झं दोसग्गाहाणं, घणमंडलं गुण- कलहंसाणं, आमुहं कवड - नाडयाणं, पवण-परिफुरणं लोयाववायजलणाणं, आलाणं काम-करिणो, राहु मुहं धम्म-ससिणो, वज्झद्वाणं साहुवायस्स । तहा १५४ पक्खालिज्जइ रज्जे अभिसेय दिणम्मि चेव दक्खिन्नं । मंगलकलस- पलोहंत-सलिल पूरेण व नरस्स || १४४|| अवणिज्जए पुरोहिय-कुसग्ग-संमज्जणीहिं व प्पसमो । मलिणेज्जइ तक्कय-अग्गि-कम्म- धूमेण व मणंसो || १४५ || सिर- कणय - पट्टबंधेण वावरिज्जइ जरागमण-सरणे । वारिज्जइ छत्तेण व दंसणं मोक्ख मग्गस्स || १४६ || चामर - समीरणेण व सच्चत्तणमवहरिज्ज असेसं । ओसारिज्जइ पडिहार - चित्तदंडेण व गुणोही ||१४७|| लोयम्मि साहुवाओ लुप्पइ जयसद्द - कलयलेणं व । पुन्नं परामुसिज्जइ चल-धयवड - पल्लवेहिं व || १४८|| एक्कामिसलुद्धाणं सुणयाण व जत्थ बंधवाणं पि । दीसइ कलही को तम्मि आयरं कुणइ रज्जम्मि ? || १४ || रज्जपसत्तो सत्तो जीववह प्पमुह-पउर-पावाई | काऊण जाइ नरयं निस्सरणों सूरसेणी व्व ||१५|| [ तथाहि - ] - Jain Education International - “आसि जंबुद्दीवे भारहे खेत्ते नंदिग्गामे गोविंदो माहणो । तरस लच्छीए भारियाए कुच्छि-संभूया रुद्द खंद- नामया दुवे पुत्ता परोप्परसिणेहपरा । कयाइ करिसण- अन्नेसणत्थं गया खेत्तं । दिट्ठो अणेहिं खेत्तासन्ने संचरंतो चंडाल - दारओ । जाइमयावलित्तेहिं तेहिं- 'अरे दुट्ठ ! For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy