SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १५३ सुमइनाह-चरियं गच्छस गंगावाडं जाया तत्थऽत्थि तह अहय-सीला । एसो य पच्चओ तुह मिलिही अज्जेव तीए सही' ||१३२|| पडिसुयमणेण दिहा य भिल्लनट्ठा पहम्मि माहविया । सा रोविउं पवत्ता तेण समासासिया कह वि ||१३३।। तीए निय-वुत्तंतो कहिओ सव्वो वि सामदेवस्स । तेणावि तीए दो वि हु गंगावाडम्मि चलियाई ।।१३४।। पत्ताणि ताणि, दिहा तलवर-गेहम्मि कह वि मित्तवई । ता रोविउमाढत्ता तेहिं समासासिया एसा ||१३|| अवरोप्परं इमेहिं निय-वुत्तंतो निवेईओ सव्वो | तं तलवरेण सोउं समप्पिया सा सबहुमाणं ||१३६|| सो तं गहाय चलिओ पासम्मि समुद्ददेव-मित्तस्स । पत्तो य तामलित्तिं मिलिओ सुय-जक्खदिन्नस्स ||१३७|| सारिक्खयाए पिउणो मुद्दारयणस्स दंसणेणं च । निय-नंदणो ति नाउं तुहाणि ठियाणि ताणि तहिं ।।१३८|| इह विण्हुदत्त-सेही अवियारिय-कज्जकारओ वुत्तो । निय-नंदण-वहुया-नत्तुएहिं अजसं च संपत्तो ||१३|| तह पच्छायावहओ आजम्मं दुक्खभायणं जाओ । 'इय मा तुमं पि पिययम ! कज्जं अवियारियं कुणसु' ।। १४० ।। ।। ५ ।। सरहस-नमंत-सामंत-मउड-मणि-किरण-लीढ-पयवीढं । रंगत-तुरंगम-थट्ट-हेसिउत्तासियाणत्थं ||१४१।। करि-कुंभत्थल-सिंदूर-पूर-पयडीकयासमय-संझं । रह-सिहर-समीराहय-धय-भुय-नच्चंत-जयलच्छिं ।।१४२|| संपज्जमाण-मणवंछियत्थ-सत्थं कमागयं एयं ।। अणुरत्त-पयइ-वग्गं पालसु रज्जं नएण चिरं ||१४३।। कुमारेण भणियं- 'मुद्धे ! रज्जं खु नाम रवि-ससि-मणि-पईवपहा-पूराभिंदणिज्जं अणवसरं तिमिरं, अंजणाणुच्छेयणिज्ज अपडलमंधत्तणं, ओसहासज्झो अहेउओ सन्निवाओ, अनिसावसाण-पवाहा अनिमीलिय-लोयणा निद्दा, अपरिणामो वसमो अणासवो मओ, तहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy