SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १४१ सुमहनाह-चरियं आणेज्जसु मित्तवई उज्जाणे सामदेवमवि अहयं । आणिस्सं ताण तओ दोण्हं पि हु संगमो होही 11903|| इय विहिए संकेए जाओ दोण्हं पि संगमो तत्थ । वज्जरियं सुह-दुक्खं इमेहिं वुत्तो य संभोगो ||११०।। पुप्फवइ-संजोएण जाया आवन्नसत्ता मित्तवई । वच्चंतेण सामदेवेण हिययासासण-निमित्तं समप्पियं मुद्दा-रयणं । गहिओ य तीए कंठकंदलाओ पउमरायंको हारो । गओ देसंतरं सामदेवो । अइक्वंता कइवि दियहा । पयडीहूयं मित्तवईए पोटें । तं च पेच्छिऊण अणाकलिऊण कुलप्पसूयत्तणं, तीए अगणिऊण गुण-पक्खवायं, अविभाविऊण कज्जपरमत्थं, अणालोइऊण तप्परिणामं, अणवे विखऊण सयण-सिणेहं, अविचिंतिऊण नियकुल-वयणेज्जयं, समुप्पन्न-कोवेहि सासू-ससुरेहिं मंतियं आ ! पावाए इमीए अणवेक्खिय-उभयकुल-कलंकाए । इह-परलोय-विरुद्धं पेच्छ कयं केरिसमकज्जं ||१११|| तम्हा विणहसीला सयल-जणाणं इमा गरहणिज्जा । अम्हाणमदहव्वा कयवयणिज्जा अवयणिज्जा" ||११२।। तओ मग्गिया आहरणा । हारवज्जं समप्पियमिमीए | जाया एएसिं आसंका, परं कोवाइसएण न "पुच्छियं हार-वुत्तंतं, निद्धाडिया गेहाओ, गया जणय-घरं । तत्थ वि तहेव निवासिया । तीए(तओ) माहवीसमेया निग्गया नयरीओ । लज्जाए कस्स वि मुहं दंसिउमचयंती "तदियहमेव कोसंबिगामिणा पयट्टा सह सत्थेण, गच्छंताणं च अडवि"मज्झं कहाइ-निमित्तं गया हरिया भिल्लेहिं माहवी । तओ एगागिणी मित्तवई कहाणयवसेण पत्ता कोसंबिं । पविहो य सत्थो नयरीए । सा पुण ठिया देवउले । एत्थंतरम्मि वेलामासो त्ति पसूया महा-किलेसेण, जाओ से दारगो, गहिया हरिस-विसाएहिं । आवइ-गयं पि दुक्ख-हिययं पि दोगच्च-दूमियमणं पि । जीवावेइ अवस्सं अवच्च-संजीविणी जीवं ।।११३|| अइक्वंता काइ वेला । तओ अद्धपहायाए रयणीए आसन्ना नई त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy