SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १४८ सिरिसोमप्पहसूरि-विरइयं तहा विविहाओ वाहीओ, जहा सो महुबिंदू तहा विसयसुहं । अओ भणामि सरिसव-तुच्छं विसय-सुहं, गिरि-'गरुयं च दुक्खं. । ता भद्दे ! जइ को वि विज्जाहरो तंतु उत्तारिज्ज तो सो इच्छेज्ज न व? ति । तीए भणियं'बाढं इच्छेज्ज' | कुमारेण भणियं-- 'जइ एवं ता ममं पि गुरुणा कयप्पसायं भवंधकूवाओ निग्गंतुकामं किं निवारेह ?' ||४|| एत्थंतरम्मि कणगावलीए संभाविअ-पियविओयाए । भणियं - 'पिययम ! एक्वं ममावि निसुणेसु हिय-वयणं ।।90१|| सगुणं वा निगुणं वा कज्जं जं किंचि काउमभिरुइयं । नूणं विभावियव्वो परिणामो तस्स पुरिसेण ||१२|| अविभाविऊण सम्मं जे उण कज्जं कुणंति मूढमणा । ते सोयंति अवस्सं मित्तवईए जहा ससुरो |'१०३।। कुमारेण भणियं- 'भद्दे ! को सो मित्तवईए ससुरो ? . तीए भणियं— 'सुण, अस्थि अवंती-जणवए उज्जेणी नयरी । कणयमय- तुंग- . पासायपंति-सिहरुहिओ गयणलग्गो किरण-समूहो लोयाण मेरु-संकं कुणइ जत्थ । तीए अवंतिदत्तो सेट्ठी, भज्जा से जसोहरा, ताणं धूया मित्तवई, सा परिणीया तन्नयरि-वत्थव्वगेण विण्हु दत्त-पुत्तेण सामदेवेण । अइक्वंतो कोइ कालो । बालत्तणम्मि रेहइ नराण एयं दुगं न तारुल्ने । माइथण-दुद्धपाणं पिउलच्छीए य परिभोगो ||१०४|| ता देसंतर-गमणं काउं सभुयाहि विढविऊण धणं । पूरिय-समग्ग-मग्गण-मणोरहो कित्तिमज्जेमि ।।१०।। इय चिंतिऊण एसो पसत्थ-दियहम्मि कुणइ पत्थाणं । अत्थोवज्जण-हेउं पिउणा बहुमनिओ संतो ||१०६।। पुढो मए न दइय ति चिंतिउं खेयमुव्वहंतो सो । पास-परिवत्तिणा माहणेण मुणिऊण वज्जरिओ ।।१०७।। मित्त । तुह पिययमाए उज्जाणे संगमं कराविसं । तेण य मित्तवईए वयंसिया माहवी भणिया ||१०८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy